Skip to main content

TEXT 29

TEXT 29

Devanagari

Devanagari

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥

Text

Tekstas

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

Synonyms

Synonyms

yathā — as; pradīptam — blazing; jvalanam — a fire; pataṅgāḥ — moths; viśanti — enter; nāśāya — for destruction; samṛddha — with full; vegāḥ — speed; tathā eva — similarly; nāśāya — for destruction; viśanti — are entering; lokāḥ — all people; tava — Your; api — also; vaktrāṇi — mouths; samṛddha-vegāḥ — with full speed.

yathā — kaip; pradīptam — į liepsnojančią; jvalanam — ugnį; pataṅgāḥ — drugiai; viśanti — patenka; nāśāya — pražūčiai; samṛddha — visu; vegāḥ — greičiu; tathā eva — taip; nāśāya — pražūčiai; viśanti — patenka; lokāḥ — visi žmonės; tava — į Tavo; api — taip pat; vaktrāṇi — burnas; samṛddha- vegāḥ — visu greičiu.

Translation

Translation

I see all people rushing full speed into Your mouths, as moths dash to destruction in a blazing fire.

Aš matau žmones, visu greičiu lekiančius į Tavo burnas, tarsi į liepsnojančią ugnį pražūčiai lėktų drugiai.