Skip to main content

TEXT 29

제29절

Devanagari

데바나가리 문자

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥

Text

원문

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
야타 쁘라딥땀 즈발라남 빠땅가 yathā pradīptaṁ jvalanaṁ pataṅgā
비샨띠 나샤야 삼릳다-베가하 viśanti nāśāya samṛddha-vegāḥ
따타이바 나샤야 비샨띠 로까스 tathaiva nāśāya viśanti lokās
따바삐 박뜨라니 삼릳다-베가하 tavāpi vaktrāṇi samṛddha-vegāḥ

Synonyms

동의어

yathā — as; pradīptam — blazing; jvalanam — a fire; pataṅgāḥ — moths; viśanti — enter; nāśāya — for destruction; samṛddha — with full; vegāḥ — speed; tathā eva — similarly; nāśāya — for destruction; viśanti — are entering; lokāḥ — all people; tava — Your; api — also; vaktrāṇi — mouths; samṛddha-vegāḥ — with full speed.

야타: 마치, 쁘라딥땀: 타오르는, 즈발라남: 불, 빠땅가하: 나방, 비샨띠: 들어가다, 나샤야: 파멸하는, 삼릳다: 완전히, 베가하: 속도, 따타 에바: 유사하게, 나샤야: 파멸하는, 비샨띠: 들어가는, 로까하: 모든 사람, 따바: 당신의, 아삐: 또한, 박뜨라니: 입들, 삼릳다-베가하: 전속력으로.

Translation

번역

I see all people rushing full speed into Your mouths, as moths dash to destruction in a blazing fire.

마치 나방이 타오르는 불꽃으로 달려들어 파멸하는 것처럼, 모든 사람이 전속력으로 당신의 입으로 돌진해 들어가는 것이 보입니다.