Skip to main content

TEXT 29

TEXT 29

Devanagari

Devanagari

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥

Text

Texte

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

Synonyms

Synonyms

yathā — as; pradīptam — blazing; jvalanam — a fire; pataṅgāḥ — moths; viśanti — enter; nāśāya — for destruction; samṛddha — with full; vegāḥ — speed; tathā eva — similarly; nāśāya — for destruction; viśanti — are entering; lokāḥ — all people; tava — Your; api — also; vaktrāṇi — mouths; samṛddha-vegāḥ — with full speed.

yathā: comme; pradīptam: ardent; jvalanam: dans un feu; pataṅgāḥ: les phalènes; viśanti: entrent; nāśāya: pour la destruction; samṛddha: en pleine; vegāḥ: vitesse; tathā eva: pareillement; nāśāya: pour la destruction; viśanti: entrent; lokāḥ: tous les gens; tava: de Toi; api: aussi; vaktrāṇi: dans les bouches; samṛddha-vegāḥ: à toute vitesse.

Translation

Translation

I see all people rushing full speed into Your mouths, as moths dash to destruction in a blazing fire.

Je les vois s’y précipiter comme les phalènes qui se jettent dans un feu brûlant et y trouvent la mort.