Skip to main content

TEXT 29

TEXT 29

Devanagari

Devanagari

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥

Text

Texto

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

Synonyms

Palabra por palabra

yathā — as; pradīptam — blazing; jvalanam — a fire; pataṅgāḥ — moths; viśanti — enter; nāśāya — for destruction; samṛddha — with full; vegāḥ — speed; tathā eva — similarly; nāśāya — for destruction; viśanti — are entering; lokāḥ — all people; tava — Your; api — also; vaktrāṇi — mouths; samṛddha-vegāḥ — with full speed.

yathā — como; pradīptam — llameante; jvalanam — un fuego; pataṅgāḥ — polillas; viśanti — entran; nāśāya — para destruirse; samṛddha — a plena; vegāḥ — velocidad; tathā eva — de modo similar; nāśāya — para la destrucción; viśanti — entran; lokāḥ — toda la gente; tava — Tus; api — también; vaktrāṇi — bocas; samṛddha-vegāḥ — a toda velocidad.

Translation

Traducción

I see all people rushing full speed into Your mouths, as moths dash to destruction in a blazing fire.

Veo a toda la gente precipitándose a toda velocidad hacia Tus bocas, como polillas que se lanzan a un fuego ardiente para ser destruidas.