Skip to main content

TEXT 6

TEXT 6

Devanagari

Devanagari

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

Text

Tekstas

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

yudhāmanyuḥ — Yudhāmanyu; ca — ir; vikrāntaḥ — galingasis; uttamaujāḥ — Uttamaujā; ca — ir; vīrya-vān — stipruolis; saubhadraḥ — Subhadros sūnus; draupadeyāḥ — Draupadī sūnūs; ca — ir; sarve — visi; eva — tikrai; mahā- rathāḥ — įgudę kovos vežimų kariai.

Translation

Translation

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.

Jų gretose galingasis Yudhāmanyu, stipruolis Uttamaujā, Subhadros sūnus bei Draupadī sūnūs. Visi jie – įgudę kovos vežimų kariai.