Skip to main content

TEXT 6

6. VERS

Devanagari

Devanagari

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

Text

Szöveg

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Szó szerinti jelentés

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

yudhāmanyuḥ – Yudhāmanyu; ca – és; vikrāntaḥ – hatalmas; uttamaujāḥ – Uttamaujā; ca – és; vīrya-vān – nagy erejű; saubhadraḥ – Subhadrā fia; draupadeyāḥ – Draupadī fiai; ca – és; sarve – mindegyikük; eva – bizony; mahā-rathāḥ – kiváló szekérharcosok.

Translation

Fordítás

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.

Ott a hatalmas Yudhāmanyu, a rettentő erejű Uttamaujā, valamint Subhadrā fia és Draupadī fiai. Valamennyi vitéz rendkívüli szekérharcos.