Skip to main content

TEXT 6

TEXT 6

Devanagari

Dévanágarí

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

Text

Verš

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Synonyma

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

yudhāmanyuḥ — Yudhāmanyu; ca — rovněž; vikrāntaḥ — mocný; uttamaujāḥ — Uttamaujā; ca — a; vīrya-vān — velmi mocný; saubhadraḥ — syn Subhadry; draupadeyāḥ — synové Draupadī; ca — a; sarve — všichni; eva — jistě; mahā-rathāḥ — velcí bojovníci na válečných vozech.

Translation

Překlad

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.

Je tu mocný Yudhāmanyu, velice silný Uttamaujā, syn Subhadry a synové Draupadī. Ti všichni jsou velkými bojovníky na válečných vozech.