Skip to main content

TEXT 5

Bg 1.5

Devanagari

Devanagari

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥

Text

Tekst

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Synonyms

Synoniemen

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān — very powerful; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — and; śaibyaḥ — Śaibya; ca — and; nara-puṅgavaḥ — hero in human society.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — ook; vīryavān — zeer krachtig; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — en; śaibyaḥ — Śaibya; ca — en; nara-puṅgavaḥ — held onder de mensen.

Translation

Vertaling

There are also great heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.

Er zijn ook grote heldhaftige en geduchte strijders zoals Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja en Śaibya.