Skip to main content

TEXT 5

TEXT 5

Devanagari

Devanagari

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥

Text

Texto

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Synonyms

Palabra por palabra

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān — very powerful; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — and; śaibyaḥ — Śaibya; ca — and; nara-puṅgavaḥ — hero in human society.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — también; vīrya-vān — muy poderosos; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — y; śaibyaḥ — Śaibya; ca — y; nara-puṅgavaḥ — héroe en la sociedad humana.

Translation

Traducción

There are also great heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.

También hay grandes, heroicos y poderosos guerreros, tales como Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja y Śaibhya.