Skip to main content

TEXT 5

TEXT 5

Devanagari

Devanagari

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥

Text

Text

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Synonyms

Synonyms

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān — very powerful; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — and; śaibyaḥ — Śaibya; ca — and; nara-puṅgavaḥ — hero in human society.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — auch; vīrya-vān — sehr mächtig; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — und; śaibyaḥ — Śaibya; ca — und; narapuṅgavaḥ — Held in der menschlichen Gesellschaft.

Translation

Translation

There are also great heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.

Es sind auch andere große, heldenhafte und mächtige Kämpfer anwesend, wie Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja und Śaibya.