Skip to main content

TEXT 5

TEXT 5

Devanagari

Dévanágarí

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥

Text

Verš

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Synonyms

Synonyma

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān — very powerful; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — and; śaibyaḥ — Śaibya; ca — and; nara-puṅgavaḥ — hero in human society.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — rovněž; vīrya-vān — velice mocní; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — a; śaibyaḥ — Śaibya; ca — a; nara-puṅgavaḥ — hrdina mezi lidmi.

Translation

Překlad

There are also great heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.

Jsou zde také odvážní a mocní bojovníci, jako je Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja a Śaibya.