Skip to main content

TEXT 27

TEXT 27

Devanagari

Devanagari

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥

Text

Texto

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Synonyms

Palabra por palabra

tān — all of them; samīkṣya — after seeing; saḥ — he; kaunteyaḥ — the son of Kuntī; sarvān — all kinds of; bandhūn — relatives; avasthitān — situated; kṛpayā — by compassion; parayā — of a high grade; āviṣṭaḥ — overwhelmed; viṣīdan — while lamenting; idam — thus; abravīt — spoke.

tān — todos ellos; samīkṣya — después de ver; saḥ — él; kaunteyaḥ — el hijo de Kuntī; sarvān — toda clase de; bandhūn — parientes; avasthitān — situado; kṛpayā — por compasión; parayā — de un alto grado; āviṣṭaḥ — abrumado; vīṣidan — mientras se lamentaba; idam — así pues; abravīt — habló.

Translation

Traducción

When the son of Kuntī, Arjuna, saw all these different grades of friends and relatives, he became overwhelmed with compassion and spoke thus.

Cuando el hijo de Kuntī, Arjuna, vio a todas esas diversas clases de parientes y amigos, se llenó de compasión y dijo lo siguiente.