Skip to main content

TEXT 9

TEXT 9

Tekst

Text

sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram
sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram

Synonyms

Synonyms

sañjayaḥ uvāca — Sañjaya sagde; evam — således; uktvā — efter at have talt; tataḥ — derefter; rājan — O Konge; mahā-yoga-īśvaraḥ — den mest kraftfulde mystiker; hariḥ — Guddommens Højeste Personlighed, Kṛṣṇa; darśayām āsa — viste; pārthāya — for Arjuna; paramam — den guddommelige; rūpam aiśvaram — universelle form.

sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā — saying; tataḥ — thereafter; rājan — O King; mahā-yoga-īśvaraḥ — the most powerful mystic; hariḥ — the Supreme Personality of Godhead, Kṛṣṇa; darśayām āsa — showed; pārthāya — unto Arjuna; paramam — the divine; rūpam aiśvaram — universal form.

Translation

Translation

Sañjaya sagde: O Konge, efter at have talt således viste den Højeste Herre over al mystisk kraft, Guddommens Personlighed, Arjuna Sin universelle form.

Sañjaya said: O King, having spoken thus, the Supreme Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.