Skip to main content

Synonyma

asama-ūrdhva
nesrovnatelná a nepřekonatelná — Śrī caitanya-caritāmṛta Ādi 4.242-243
asamāna-ūrdhva
nesrovnatelný a nepřekonatelný — Śrī caitanya-caritāmṛta Madhya 23.82-83
ūrdhva-bāhu kari'
se zvednutýma rukama — Śrī caitanya-caritāmṛta Ādi 17.32
se zdviženýma rukama. — Śrī caitanya-caritāmṛta Madhya 18.177
ūrdhva bāhu kari'
zvedající ruce. — Śrī caitanya-caritāmṛta Madhya 7.116
ūrdhva bāhu
zvedající ruce nad hlavu — Śrī caitanya-caritāmṛta Madhya 24.276
ūrdhva-gītayā
hlasitým provoláváním — Śrīmad-bhāgavatam 4.22.63
ūrdhva-haste
zvedající ruku — Śrī caitanya-caritāmṛta Madhya 11.201
ūrdhva-manthinām
brahmacārīnů — Śrīmad-bhāgavatam 5.3.20
ūrdhva-mukhe
s tváří obrácenou vzhůru — Śrī caitanya-caritāmṛta Madhya 13.76
s tváří obrácenou nahoru — Śrī caitanya-caritāmṛta Antya 9.24
ūrdhva-mūlam
s kořeny nahoře — Bg. 15.1
ūrdhva-puṇḍra
mít svislý a rovný tilakŚrī caitanya-caritāmṛta Madhya 24.332
ūrdhva-retasaḥ
ti, jejichž semeno stoupá vzhůru. — Śrīmad-bhāgavatam 3.12.4
v přísném celibátu. — Śrīmad-bhāgavatam 4.8.1
neselhávající ve svém slibu celibátu — Śrīmad-bhāgavatam 4.9.30
ti, kdo nikdy nevypustí semeno. — Śrīmad-bhāgavatam 4.11.5
v naprostém celibátu — Śrīmad-bhāgavatam 5.1.26
ūrdhva-retāḥ
nevypouštět semeno — Śrīmad-bhāgavatam 4.23.7
ovládající smysly — Śrīmad-bhāgavatam 9.2.10
ūrdhva-romā
Ūrdhvaromā — Śrīmad-bhāgavatam 5.20.15
ūrdhva-romṇaḥ
se zježenými chlupy — Śrīmad-bhāgavatam 6.1.28-29
ūrdhva-sīmā
na nejvyšší možnou úroveň. — Śrī caitanya-caritāmṛta Ādi 5.158
ūrdhva śodhi
umývající strop — Śrī caitanya-caritāmṛta Madhya 12.98
ūrdhva
vrchní — Śrīmad-bhāgavatam 5.17.1
zdvihající — Śrīmad-bhāgavatam 7.3.2
vztyčené — Śrīmad-bhāgavatam 7.8.19-22
pozvednuté — Śrī caitanya-caritāmṛta Ādi 2.17
zvedání — Śrī caitanya-caritāmṛta Ādi 8.13
vysoká — Śrī caitanya-caritāmṛta Ādi 11.4
na strop — Śrī caitanya-caritāmṛta Madhya 12.97
zvednuté — Śrī caitanya-caritāmṛta Madhya 19.42
vyšší — Śrī caitanya-caritāmṛta Madhya 21.115