Skip to main content

Synonyma

śūdra-adhama
horší než śūdra, člověk čtvrté třídy. — Śrī caitanya-caritāmṛta Madhya 8.35
strī-śūdra-ādibhiḥ api
i ženy, śūdrové atd. — Śrīmad-bhāgavatam 1.4.28-29
śūdra-mahā-jana
oddaní narození v jiných než brāhmaṇských rodinách — Śrī caitanya-caritāmṛta Madhya 17.60
śūdra-kulam
společnost śūdrůŚrīmad-bhāgavatam 5.14.30
śūdra-sevaka
služebníka, který je śūdraŚrī caitanya-caritāmṛta Madhya 10.136
śūdra-tāḍitam
bitý śūdrou.Śrīmad-bhāgavatam 1.17.2
śūdra-vaiṣṇavera
vaiṣṇavů narozených v rodinách śūdrůŚrī caitanya-caritāmṛta Antya 16.13
āmi śūdra
patřím ke čtvrté společenské třídě — Śrī caitanya-caritāmṛta Madhya 10.54
śūdra
třída dělníků — Śrīmad-bhāgavatam 1.4.25
nižší kasta — Śrīmad-bhāgavatam 1.17.3
třída pracujících lidí — Śrīmad-bhāgavatam 2.7.46
narozený v rodině śūdryŚrī caitanya-caritāmṛta Ādi 7.45
čtvrtý společenský stav — Śrī caitanya-caritāmṛta Madhya 7.63
náležející k śūdrůmŚrī caitanya-caritāmṛta Madhya 8.21
śūdraŚrī caitanya-caritāmṛta Madhya 8.128, Śrī caitanya-caritāmṛta Antya 13.97
lidé čtvrté třídy — Śrī caitanya-caritāmṛta Madhya 24.190
člověka čtvrté třídy — Śrī caitanya-caritāmṛta Antya 5.84