Skip to main content

Synonyma

yāvat śīla-guṇa-abhidhā-ākṛti-vayaḥ
jejich přesný charakter, zvyky, rysy, vlastnosti a vnější tělesné podoby — Śrīmad-bhāgavatam 10.13.19
adharma-śīla
kteří jsou bezbožní — Śrīmad-bhāgavatam 9.5.6
śīla-audārya-guṇaiḥ
s transcendentálními vlastnostmi, jež vytvářejí dobrý charakter a velkodušnost — Śrīmad-bhāgavatam 10.3.41
śīla-dhanam
ten, jehož majetkem je náležité chování — Śrīmad-bhāgavatam 4.21.44
śīla-dharaḥ
obdařený povahou — Śrīmad-bhāgavatam 3.14.49
vayaḥ-śīla-guṇa-ādibhiḥ
věkem, charakterem, dobrými vlastnostmi atd. — Śrīmad-bhāgavatam 3.22.9
guṇa-śīla
vznešenými vlastnostmi a vynikajícím chováním — Śrīmad-bhāgavatam 4.20.16
śīla-ādi-guṇa-sampannāḥ
požehnáni dobrým chováním a dobrými vlastnostmi — Śrīmad-bhāgavatam 8.8.28
ārya-lakṣaṇa-śīla-vratāya
Jenž oplývá všemi dobrými vlastnostmi pokročilých osobností — Śrīmad-bhāgavatam 5.19.3
manana-śīla
přemýšlivý — Śrī caitanya-caritāmṛta Madhya 24.15
śīla- maṅgalam
dobré chování či přízeň osudu — Śrīmad-bhāgavatam 8.8.22
śīla-nidheḥ
pokladnice dobrých vlastností — Śrīmad-bhāgavatam 4.13.21
payaḥ-śīla
s plnými vemeny — Śrīmad-bhāgavatam 9.4.33-35
śīla-sampannaḥ
se všemi dobrými vlastnostmi — Śrīmad-bhāgavatam 7.4.31-32
śīla-sampannān
dobrého chování — Śrīmad-bhāgavatam 4.24.26
su-śīla
dobrý charakter — Śrī caitanya-caritāmṛta Ādi 3.45
dobrého chování — Śrī caitanya-caritāmṛta Madhya 13.144, Śrī caitanya-caritāmṛta Madhya 21.121
śīla-svabhāvataḥ
osobní charakter — Śrīmad-bhāgavatam 3.7.29
śīla-sārāḥ
kvalitativně mocní — Śrīmad-bhāgavatam 1.19.19
upaśama-śīla
zcela odpoutaný od veškerého hmotného požitku — Śrīmad-bhāgavatam 5.8.30
śīla-ādayaḥ
vznešený charakter atd. — Śrīmad-bhāgavatam 4.12.47
śīla-śikṣāḥ
vlastnosti a vzdělání — Śrī caitanya-caritāmṛta Madhya 24.190
śīla-śālinām
kteří byli nejlepší ze způsobných osobností — Śrīmad-bhāgavatam 6.5.23
śīla
chování — Śrīmad-bhāgavatam 2.7.46, Śrīmad-bhāgavatam 9.10.6-7, Śrīmad-bhāgavatam 9.14.15-16
charakterem — Śrīmad-bhāgavatam 3.21.27, Śrīmad-bhāgavatam 5.9.1-2
vznešený charakter — Śrīmad-bhāgavatam 3.22.10
božskými vlastnostmi — Śrīmad-bhāgavatam 4.12.12
dobré chování — Śrīmad-bhāgavatam 4.27.7
charakter — Śrīmad-bhāgavatam 5.1.24, Śrī caitanya-caritāmṛta Ādi 3.87
chováním — Śrīmad-bhāgavatam 5.2.18
dobrého charakteru — Śrīmad-bhāgavatam 6.1.56-57
správné chování — Śrīmad-bhāgavatam 9.9.29
povahu — Śrī caitanya-caritāmṛta Madhya 12.192