Skip to main content

Synonyma

śuṣka-indhana
suché dřevo — Śrī caitanya-caritāmṛta Antya 16.124
śuṣka-jñāne jīvan-mukta
takzvaně osvobození suchým spekulativním poznáním — Śrī caitanya-caritāmṛta Madhya 24.130
śuṣka-kāṣṭha-sama
stejně jako suché dřevo — Śrī caitanya-caritāmṛta Ādi 12.70
śuṣka-kāṣṭha āni'
sbírající v lese suché dříví — Śrī caitanya-caritāmṛta Madhya 25.204
śuṣka kāṣṭha
kus suchého dřeva — Śrī caitanya-caritāmṛta Antya 18.30
śuṣka-parṇa-tṛṇa-vīrudhā
z toho, že jedl pouze suché listy a byliny — Śrīmad-bhāgavatam 5.8.31
śuṣka-patra
suché listy — Śrī caitanya-caritāmṛta Antya 13.17
śuṣka-rudita
suchý, umělý pláč — Śrī caitanya-caritāmṛta Madhya 14.176
śuṣka-ruditam
suchý pláč — Śrī caitanya-caritāmṛta Madhya 14.200
śuṣka-tarka
suché logiky — Śrī caitanya-caritāmṛta Madhya 14.87
śuṣka-vairāgya
suché odříkání — Śrī caitanya-caritāmṛta Madhya 23.105, Śrī caitanya-caritāmṛta Antya 8.65
śuṣka vasana
suché oblečení — Śrī caitanya-caritāmṛta Madhya 12.152
śuṣka-vastra
suché oblečení — Śrī caitanya-caritāmṛta Antya 18.101
śuṣka
vadly — Śrīmad-bhāgavatam 3.17.7
suché — Śrīmad-bhāgavatam 4.23.5, Śrī caitanya-caritāmṛta Madhya 2.28, Śrī caitanya-caritāmṛta Madhya 3.37, Śrī caitanya-caritāmṛta Madhya 8.259, Śrī caitanya-caritāmṛta Madhya 13.107, Śrī caitanya-caritāmṛta Antya 18.73
suchý — Śrī caitanya-caritāmṛta Madhya 14.199, Śrī caitanya-caritāmṛta Madhya 19.128, Śrī caitanya-caritāmṛta Antya 8.27, Śrī caitanya-caritāmṛta Antya 16.129
sušené — Śrī caitanya-caritāmṛta Antya 13.67