Skip to main content

Synonyma

śuka-kanyāyām
která byla dcerou Śuky — Śrīmad-bhāgavatam 9.21.25
līlā-śuka
Bilvamaṅgala Ṭhākura — Śrī caitanya-caritāmṛta Madhya 2.79
śuka-mukhe
z úst samečka — Śrī caitanya-caritāmṛta Madhya 17.211
śuka-mukhāt
z úst Śukadevy Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 25.151
śuka-pāṭha
papouškování — Śrī caitanya-caritāmṛta Madhya 8.122
śrī-śuka varṇila
Śrī Śukadeva Gosvāmī popsal. — Śrī caitanya-caritāmṛta Antya 19.69
śuka-vyāsa
Śukadeva Gosvāmī a Vyāsadeva — Śrī caitanya-caritāmṛta Antya 7.31
śuka-ādi
a další mudrci jako Śukadeva Gosvāmī — Śrī caitanya-caritāmṛta Antya 14.46
śuka
Śrīla Śukadeva Gosvāmī, původní recitátor Śrīmad-BhāgavatamuŚrīmad-bhāgavatam 1.1.3
papoušek — Śrīmad-bhāgavatam 3.15.18, Śrī caitanya-caritāmṛta Madhya 17.213, Śrī caitanya-caritāmṛta Madhya 17.213
papoušci — Śrīmad-bhāgavatam 5.24.9, Śrī caitanya-caritāmṛta Madhya 17.199
Śukadeva Gosvāmī — Śrī caitanya-caritāmṛta Ādi 6.47, Śrī caitanya-caritāmṛta Madhya 21.110, Śrī caitanya-caritāmṛta Madhya 24.113, Śrī caitanya-caritāmṛta Antya 9.10, Śrī caitanya-caritāmṛta Antya 14.44
Śukadevy Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 24.204
ptáci śukaŚrī caitanya-caritāmṛta Antya 19.80
śuka-śārī
papouščí sameček a samička — Śrī caitanya-caritāmṛta Madhya 17.208
pár papoušků — Śrī caitanya-caritāmṛta Madhya 17.217
śuka-śārikā
pár papoušků — Śrī caitanya-caritāmṛta Madhya 17.209