Skip to main content

Synonyma

śrīḥ ca
a bohyně štěstí — Śrīmad-bhāgavatam 8.16.37
gata-śrīḥ
zbavený všeho příznivého — Śrīmad-bhāgavatam 3.1.13
śrīḥ iva
přesně jako bohyně štěstí — Śrīmad-bhāgavatam 7.11.29, Śrīmad-bhāgavatam 7.11.29
jaya-śrīḥ
Śrīmatī Rādhārāṇī.Śrī caitanya-caritāmṛta Ādi 1.57
mukha-śrīḥ
ozdobení tváře. — Śrīmad-bhāgavatam 7.9.11
naṣṭa-śrīḥ
zbaven veškeré krásy — Śrīmad-bhāgavatam 4.28.6
saha-śrīḥ
s bohyní štěstí. — Śrīmad-bhāgavatam 3.15.37
samāgata-śrīḥ
vlastnící všechny druhy bohatství — Śrīmad-bhāgavatam 5.15.9
yat-śrīḥ
jejíž krása. — Śrīmad-bhāgavatam 3.15.22
śrīḥ
bohatství či krása — Bg. 10.34
bohatství — Bg. 18.78, Śrīmad-bhāgavatam 6.11.20, Śrīmad-bhāgavatam 6.12.13, Śrīmad-bhāgavatam 7.10.8, Śrīmad-bhāgavatam 8.15.3
bohyně štěstí — Śrīmad-bhāgavatam 1.11.33, Śrīmad-bhāgavatam 2.9.14, Śrīmad-bhāgavatam 3.16.7, Śrīmad-bhāgavatam 4.15.6, Śrīmad-bhāgavatam 4.20.26, Śrīmad-bhāgavatam 4.23.25, Śrīmad-bhāgavatam 4.25.29, Śrīmad-bhāgavatam 6.19.13, Śrīmad-bhāgavatam 7.9.2, Śrīmad-bhāgavatam 8.5.40, Śrīmad-bhāgavatam 8.8.25, Śrīmad-bhāgavatam 8.23.6, Śrīmad-bhāgavatam 10.9.20, Śrī caitanya-caritāmṛta Ādi 5.141, Śrī caitanya-caritāmṛta Ādi 6.102, Śrī caitanya-caritāmṛta Madhya 8.78, Śrī caitanya-caritāmṛta Madhya 8.147, Śrī caitanya-caritāmṛta Madhya 9.114, Śrī caitanya-caritāmṛta Madhya 20.306, Śrī caitanya-caritāmṛta Madhya 24.54
Lakṣmījī — Śrīmad-bhāgavatam 1.16.32-33
blahobyt — Śrīmad-bhāgavatam 3.31.33
krása — Śrīmad-bhāgavatam 4.21.18, Śrīmad-bhāgavatam 8.16.16, Śrī caitanya-caritāmṛta Madhya 22.88-90
krásy — Śrīmad-bhāgavatam 7.15.72
všeho bohatství — Śrīmad-bhāgavatam 8.22.11
bohyně štěstí. — Śrī caitanya-caritāmṛta Madhya 24.206