Skip to main content

Synonyma

adṛṣṭa-śruta
neviděná a neslyšená — Śrīmad-bhāgavatam 7.7.40
śruta-anubhāvam
o Jehož slávě jsi slyšela — Śrīmad-bhāgavatam 3.32.11
śruta-dhara-anvitaḥ
se svým přítelem Śrutadharou. — Śrīmad-bhāgavatam 4.25.50, Śrīmad-bhāgavatam 4.25.51
śruta-devasya
Pán VedŚrīmad-bhāgavatam 3.25.2
śruta-dharāt
díky společníkovi jménem Śrutadhara — Śrīmad-bhāgavatam 4.29.13
śruta-dhāraṇāḥ
ti, kteří poznávají Pána nasloucháním o Něm — Śrīmad-bhāgavatam 2.7.46
śruta-dhāraṇāḥ ye
lidé vzdělaní ve védském poznání. — Śrī caitanya-caritāmṛta Madhya 24.190
dṛṣṭa-śruta
osobní zkušeností z přímého styku či získáváním poznání z VedŚrīmad-bhāgavatam 5.12.14
śruta-jñāḥ
jež jsou odborníky na védské poznání — Śrī caitanya-caritāmṛta Madhya 24.120
śruta-prāyam
vyslyšeno téměř vše — Śrīmad-bhāgavatam 4.1.10
śruta-pūrvaḥ
slyšené dříve — Śrīmad-bhāgavatam 6.3.2
śruta-pūrvāya
ale o němž slyšel z Véd — Śrīmad-bhāgavatam 8.5.25
śruta-sampannaḥ
dobře obeznámená s védským poznáním — Śrīmad-bhāgavatam 6.1.56-57
śruta-vindā
Śrutavindā — Śrīmad-bhāgavatam 5.20.15
śruta-īkṣita
viděn skrze ucho — Śrīmad-bhāgavatam 3.9.11
śruta
VedyŚrīmad-bhāgavatam 1.2.12
védské spisy — Śrīmad-bhāgavatam 1.5.40
vzdělání — Śrīmad-bhāgavatam 1.8.26, Śrīmad-bhāgavatam 4.31.21, Śrīmad-bhāgavatam 9.23.25
učenost — Śrīmad-bhāgavatam 3.22.10
naslouchání — Śrīmad-bhāgavatam 3.27.21
nasloucháním — Śrīmad-bhāgavatam 3.29.19
vzděláním — Śrīmad-bhāgavatam 5.9.1-2
a zvuku — Śrīmad-bhāgavatam 6.9.39
poznání získané studiem Véd — Śrīmad-bhāgavatam 7.9.9
védské poznání — Śrīmad-bhāgavatam 7.9.46
a védským poznáním — Śrīmad-bhāgavatam 8.7.3
Śruta — Śrīmad-bhāgavatam 9.24.53-55
slyšen — Śrī caitanya-caritāmṛta Ādi 3.111