Skip to main content

Synonyma

bhramara-śriyaḥ
ozdobené trubci. — Śrīmad-bhāgavatam 1.6.12
hṛta- śriyaḥ
zbavené všeho bohatství — Śrīmad-bhāgavatam 8.16.15
jalaruha-śriyaḥ
vypadaly nádherně, neboť byly plné kvetoucích lotosů — Śrīmad-bhāgavatam 10.3.1-5
mukha-śriyaḥ
krása jejich tváří — Śrīmad-bhāgavatam 8.7.7
mukti-śriyaḥ
bohatství osvobození — Śrī caitanya-caritāmṛta Madhya 15.110
śriyaḥ pateḥ
Pánu Rāmacandrovi, manželi bohyně Sīty. — Śrīmad-bhāgavatam 10.3.50
śriyaḥ patiḥ
Pán Viṣṇu, manžel bohyně štěstí. — Śrīmad-bhāgavatam 6.2.44
Nārāyaṇa, manžel bohyně štěstí (kéž chrání) — Śrīmad-bhāgavatam 10.6.25-26
śriyaḥ
bohyně štěstí — Śrīmad-bhāgavatam 1.10.26, Śrīmad-bhāgavatam 1.11.26, Śrīmad-bhāgavatam 2.9.15, Śrīmad-bhāgavatam 6.18.33-34, Śrīmad-bhāgavatam 8.8.25, Śrī caitanya-caritāmṛta Madhya 8.80, Śrī caitanya-caritāmṛta Madhya 8.232, Śrī caitanya-caritāmṛta Madhya 9.121, Śrī caitanya-caritāmṛta Madhya 14.227, Śrī caitanya-caritāmṛta Antya 7.29
krása. — Śrīmad-bhāgavatam 1.11.19
krásy — Śrīmad-bhāgavatam 1.11.25, Śrīmad-bhāgavatam 1.14.20, Śrī caitanya-caritāmṛta Ādi 4.156, Śrī caitanya-caritāmṛta Madhya 21.112
všechno bohatství — Śrīmad-bhāgavatam 2.4.20
bohatství — Śrīmad-bhāgavatam 3.3.3, Śrīmad-bhāgavatam 7.9.23, Śrīmad-bhāgavatam 8.17.15, Śrīmad-bhāgavatam 8.22.16, Śrīmad-bhāgavatam 9.9.43
ozdobené s — Śrīmad-bhāgavatam 6.1.34-36
veškeré bohatství. — Śrīmad-bhāgavatam 8.20.15
veškerého bohatství — Śrīmad-bhāgavatam 8.23.22-23