Skip to main content

Synonyma

brahma-viṣṇu-śiva- abhidhām
jako Pán Brahmā, Pán Viṣṇu nebo Pán Śiva. — Śrīmad-bhāgavatam 8.7.23
amṛta-liṅga-śiva
božstvo Pána Śivy zvané Amṛta-linga — Śrī caitanya-caritāmṛta Madhya 9.76
śiva-apadeśaḥ
který je śiva, příznivý, jen podle jména — Śrīmad-bhāgavatam 4.2.14-15
śiva-bhakta
oddaný Pána Śivy — Śrī caitanya-caritāmṛta Ādi 17.99
brahmā, viṣṇu, śiva
Pán Brahmā, Pán Viṣṇu a Pán Śiva — Śrī caitanya-caritāmṛta Madhya 20.301
brahmā-śiva-ādika
polobozi, počínaje Pánem Brahmou a Śivou — Śrī caitanya-caritāmṛta Antya 8.2
brahmā-śiva
Pán Brahmā, Pán Śiva — Śrī caitanya-caritāmṛta Antya 9.115
śiva-dam
dávající dobro — Śrī caitanya-caritāmṛta Ādi 1.91, Śrī caitanya-caritāmṛta Madhya 24.100, Śrī caitanya-caritāmṛta Madhya 25.149
śiva daraśana
návštěvu chrámu Pána Śivy — Śrī caitanya-caritāmṛta Madhya 9.68, Śrī caitanya-caritāmṛta Madhya 9.72
návštěvu chrámu Pána Śivy. — Śrī caitanya-caritāmṛta Madhya 9.220
śiva-daraśane
návštěvu chrámu Pána Śivy. — Śrī caitanya-caritāmṛta Madhya 9.38
śiva dekhi'
poté, co zhlédl božstvo Pána Śivy — Śrī caitanya-caritāmṛta Madhya 9.75
śiva-durgā
Pán Śiva a jeho manželka Durgā — Śrī caitanya-caritāmṛta Madhya 9.175
śiva-dviṣam
nepřítel Pána Śivy — Śrīmad-bhāgavatam 4.4.10
śiva-dīkṣāyām
zasvěcení do uctívání Śivy — Śrīmad-bhāgavatam 4.2.29
śiva-guṇa
vlastnosti Pána Śivy — Śrī caitanya-caritāmṛta Ādi 17.99
śiva haite
od Pána Śivy — Śrī caitanya-caritāmṛta Antya 3.256
śiva-itaraḥ
kdo jsou nepřízniví. — Śrīmad-bhāgavatam 4.4.14
jalāśayān śiva
blahodárné pro zdraví — Śrīmad-bhāgavatam 1.6.12
śiva-kāñcī
na posvátné místo Šiva-káňčí — Śrī caitanya-caritāmṛta Madhya 9.68
śiva-kṣetre
na Šiva-kšétře — Śrī caitanya-caritāmṛta Madhya 9.78
śiva-mayāḥ
příznivé — Śrīmad-bhāgavatam 7.15.17
śiva-patnīra
manželky Pána Śivy — Śrī caitanya-caritāmṛta Ādi 16.64
saba śiva-ālaye
ve všech chrámech Pána Śivy — Śrī caitanya-caritāmṛta Madhya 9.76
śiva-sthāne
do chrámu Pána Śivy — Śrī caitanya-caritāmṛta Madhya 9.73
śiva-svanāsu
znějící příznivými zvuky — Śrīmad-bhāgavatam 3.23.39
śiva-tama
nejpříznivější — Śrīmad-bhāgavatam 5.8.23
śiva-tamām
nejvznešenější — Śrīmad-bhāgavatam 5.1.5
śiva-vāyu
příznivé větry — Śrīmad-bhāgavatam 3.15.38
śiva-ākhyam
jménem Śiva — Śrīmad-bhāgavatam 4.4.16
oslavovaný pod jménem Śiva — Śrīmad-bhāgavatam 8.7.29
śiva-śaktyoḥ
spočíváš ve své příznivé energii — Śrīmad-bhāgavatam 4.6.43
śiva
šakalové — Śrīmad-bhāgavatam 1.6.13
příznivá — Śrīmad-bhāgavatam 3.13.44
příznivý — Śrīmad-bhāgavatam 3.21.38-39
posvátné — Śrīmad-bhāgavatam 3.23.25
Pán Śiva — Śrīmad-bhāgavatam 4.7.10, Śrī caitanya-caritāmṛta Ādi 1.67, Śrī caitanya-caritāmṛta Ādi 6.80, Śrī caitanya-caritāmṛta Ādi 17.331, Śrī caitanya-caritāmṛta Madhya 20.291, Śrī caitanya-caritāmṛta Madhya 20.311, Śrī caitanya-caritāmṛta Madhya 20.317, Śrī caitanya-caritāmṛta Madhya 21.8, Śrī caitanya-caritāmṛta Madhya 21.10, Śrī caitanya-caritāmṛta Madhya 24.118, Śrī caitanya-caritāmṛta Antya 3.262
čistá — Śrīmad-bhāgavatam 4.12.17
Pána Śivu — Śrī caitanya-caritāmṛta Madhya 9.78
chrám Pána Śivy — Śrī caitanya-caritāmṛta Madhya 9.280