Skip to main content

Synonyma

śayyā-āsana-aśana-ādi
podmínky pro spaní, sezení či jedení — Śrīmad-bhāgavatam 5.14.36
jagannātha-śayyā-utthāne
Pánovo časné vstávání z lože. — Śrī caitanya-caritāmṛta Madhya 6.216
puṣpa-śayyā
koberec z květin — Śrī caitanya-caritāmṛta Madhya 1.156
śayyā upekṣile
pokud nepřijmeš tyto lůžkoviny — Śrī caitanya-caritāmṛta Antya 13.13
śayyā-utthāna
vstávání Pána Jagannātha z lůžka — Śrī caitanya-caritāmṛta Madhya 6.67
śayyā-utthāne
časně ráno, když vstává z lůžka — Śrī caitanya-caritāmṛta Antya 10.57
śayyā-āsana
sedící nebo ležící na lůžku — Śrī caitanya-caritāmṛta Madhya 19.199-200
śayyā
když jsme leželi — Bg. 11.41-42
o lůžko, na které by si mohl lehnout — Śrīmad-bhāgavatam 5.13.12
lůžka — Śrīmad-bhāgavatam 5.16.24
lůžkoviny — Śrīmad-bhāgavatam 9.6.45-46
lůžko — Śrī caitanya-caritāmṛta Ādi 5.123, Śrī caitanya-caritāmṛta Madhya 4.81
śeṣa-śayyā
lůžko jako Śeṣa-nāga — Śrī caitanya-caritāmṛta Madhya 14.88