Skip to main content

Synonyma

dravya-śaktiḥ
síly, které vyvíjejí hmotu — Śrīmad-bhāgavatam 2.5.24
hlādinī śaktiḥ
energie blaženosti — Śrī caitanya-caritāmṛta Ādi 1.5, Śrī caitanya-caritāmṛta Ādi 4.55
kṣetra-jña-śaktiḥ
živé bytosti, známé jako energie kṣetra-jñaŚrī caitanya-caritāmṛta Madhya 6.155
živé bytosti známé jako energie kṣetra-jñaŚrī caitanya-caritāmṛta Madhya 20.114
jñāna-śaktiḥ
inteligence, která vše vede — Śrīmad-bhāgavatam 2.5.24
pět smyslů pro získávání poznání — Śrīmad-bhāgavatam 2.5.31
karma-śaktiḥ
činné smysly — Śrīmad-bhāgavatam 7.9.40
kriyā-śaktiḥ
podnět k tvoření — Śrīmad-bhāgavatam 2.5.24
pět činných smyslů — Śrīmad-bhāgavatam 2.5.31
obdařené aktivní energií — Śrīmad-bhāgavatam 3.26.23-24
činné smysly — Śrīmad-bhāgavatam 3.26.31
energie pro činnosti neboli činné smysly — Śrīmad-bhāgavatam 4.28.58
mahā-śaktiḥ
vlastnící svrchovanou energii — Śrī caitanya-caritāmṛta Madhya 23.79-81
māyā-śaktiḥ
vnitřní energie — Śrīmad-bhāgavatam 6.19.11
nija-sarva-śaktiḥ
všechny druhy osobních energií — Śrī caitanya-caritāmṛta Antya 20.16
puru-śaktiḥ
všemocný — Śrīmad-bhāgavatam 2.4.7
udātta-śaktiḥ
vládnoucí různým energiím — Śrīmad-bhāgavatam 6.8.20
viṣṇu-śaktiḥ
energie Pána Viṣṇua — Śrī caitanya-caritāmṛta Ādi 7.119, Śrī caitanya-caritāmṛta Madhya 8.153, Śrī caitanya-caritāmṛta Madhya 20.112, Śrī caitanya-caritāmṛta Madhya 24.308
vnitřní energie Pána Viṣṇua, Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 6.154
ātma-śaktiḥ
rezervoár všech duchovních energií. — Śrīmad-bhāgavatam 6.4.27-28
śaktiḥ
síla — Śrīmad-bhāgavatam 1.18.19
silou — Śrīmad-bhāgavatam 3.5.16
hmotná energie — Śrīmad-bhāgavatam 3.5.24
energie — Śrīmad-bhāgavatam 3.5.25, Śrīmad-bhāgavatam 3.9.24, Śrīmad-bhāgavatam 3.21.50, Śrīmad-bhāgavatam 4.24.63, Śrīmad-bhāgavatam 7.9.22, Śrī caitanya-caritāmṛta Ādi 7.119, Śrī caitanya-caritāmṛta Madhya 6.154, Śrī caitanya-caritāmṛta Madhya 6.156, Śrī caitanya-caritāmṛta Madhya 8.153, Śrī caitanya-caritāmṛta Madhya 20.110, Śrī caitanya-caritāmṛta Madhya 20.112, Śrī caitanya-caritāmṛta Madhya 20.115, Śrī caitanya-caritāmṛta Madhya 24.308
komu náleží energie. — Śrīmad-bhāgavatam 3.33.3
energie ženského rodu (okrajová a vnější) — Śrīmad-bhāgavatam 4.7.59