Skip to main content

Synonyma

tri-adhīśvara śabdera
slova try-adhīśvaraŚrī caitanya-caritāmṛta Madhya 21.90
guṇa śabdera artha
význam slova guṇaŚrī caitanya-caritāmṛta Madhya 24.41
śabdera artha
význam slova — Śrī caitanya-caritāmṛta Madhya 24.71
cāri śabdera artha
významy těchto čtyř slov — Śrī caitanya-caritāmṛta Madhya 24.293
aṅga-śabdera
slova aṅgaŚrī caitanya-caritāmṛta Ādi 3.67
svayam-bhagavān-śabdera
slov svayaṁ-bhagavānŚrī caitanya-caritāmṛta Ādi 2.88
bhakti-śabdera
slova bhaktiŚrī caitanya-caritāmṛta Madhya 24.30, Śrī caitanya-caritāmṛta Madhya 24.34
ittham-bhūta-guṇaḥ-śabdera
slova ittham-bhūta-guṇaḥŚrī caitanya-caritāmṛta Madhya 24.35
ittham-bhūta-śabdera
slova ittham-bhūtaŚrī caitanya-caritāmṛta Madhya 24.36
guṇa-śabdera
slova guṇaŚrī caitanya-caritāmṛta Madhya 24.35
hari-śabdera
slova hariŚrī caitanya-caritāmṛta Madhya 24.64
ittham-śabdera
slova itthamŚrī caitanya-caritāmṛta Madhya 24.35
sarva-kānti-śabdera
slov sarva-kāntiŚrī caitanya-caritāmṛta Ādi 4.94
kṛṣṇa-varṇa-śabdera
slova kṛṣṇa-varṇaŚrī caitanya-caritāmṛta Ādi 3.55
mukti-śabdera
slova muktiŚrī caitanya-caritāmṛta Madhya 6.275
urukrama-śabdera
slova urukramaŚrī caitanya-caritāmṛta Madhya 24.23
śabdera
slov — Śrī caitanya-caritāmṛta Madhya 6.134, Śrī caitanya-caritāmṛta Madhya 24.14, Śrī caitanya-caritāmṛta Madhya 24.162

Filter by hierarchy