Skip to main content

Synonyma

śabda-alaṅkāra
zvukové či slovní ozdoby — Śrī caitanya-caritāmṛta Ādi 16.72
zvuková ozdoba — Śrī caitanya-caritāmṛta Ādi 16.73
ozdobné použití různých zvuků — Śrī caitanya-caritāmṛta Ādi 16.75
ozdobné použití slov — Śrī caitanya-caritāmṛta Ādi 16.77
śabda-amṛta
nektarové zvuky — Śrī caitanya-caritāmṛta Antya 17.48
api-śabda
slovo apiŚrī caitanya-caritāmṛta Madhya 24.202, Śrī caitanya-caritāmṛta Madhya 24.304
śabda-artha
zamýšlený význam slova — Śrī caitanya-caritāmṛta Ādi 16.59
význam slov — Śrī caitanya-caritāmṛta Madhya 9.98
bhagavat-śabda-saṁjñam
ve vyšším smyslu známý jako Bhagavān, vlastník všeho bohatství — Śrīmad-bhāgavatam 5.12.11
bhakti-śabda
slovo bhaktiŚrī caitanya-caritāmṛta Madhya 6.276
bhavānī-bhartṛ śabda
slovo bhavānī-bhartṛ („manžel Bhavānī“) — Śrī caitanya-caritāmṛta Ādi 16.62
śabda-bhit
překrucování významu slov — Śrīmad-bhāgavatam 7.15.13
śabda-brahma
rituální zásady písem — Bg. 6.44
transcendentální zvuk — Śrīmad-bhāgavatam 3.12.48
transcendentální zvuková vibrace (Hare Kṛṣṇa mantra) — Śrīmad-bhāgavatam 6.16.51
śabda-brahma iti
zvuky VedŚrīmad-bhāgavatam 3.11.35
śabda-brahmaṇi
védské literatuře — Śrīmad-bhāgavatam 4.29.45
ca-śabda
slovo caŚrī caitanya-caritāmṛta Madhya 24.171
cāri-śabda
čtyři slova — Śrī caitanya-caritāmṛta Madhya 24.304
dvitīya śabda
slovo dvitīya („druhá“) — Śrī caitanya-caritāmṛta Ādi 16.60
śabda-gam
který zachycuje zvuk. — Śrīmad-bhāgavatam 3.26.32
gandha śabda paraśa
vůně, zvuku a doteku — Śrī caitanya-caritāmṛta Antya 14.49
śabda-gocaraḥ
ten, kterého je možné pochopit pomocí transcendentální zvukové vibrace — Śrīmad-bhāgavatam 3.15.11
chápaná prostřednictvím védské literatury — Śrīmad-bhāgavatam 3.15.15
goṅ-goṅ-śabda karena
vydává zvláštní zvuk goṅ-goṅŚrī caitanya-caritāmṛta Antya 19.60
śabda-guṇa
vlastnost zvuku — Śrī caitanya-caritāmṛta Madhya 19.217
śabda-guṇe
vlastnostmi zvuku — Śrī caitanya-caritāmṛta Antya 20.132
śabda haila
rozšířila se zpráva — Śrī caitanya-caritāmṛta Madhya 4.89
kṛṣṇa-śabda
slovo Kṛṣṇa — Śrī caitanya-caritāmṛta Ādi 2.82
kṣiti-śabda
slova “země” — Śrīmad-bhāgavatam 5.12.9
sarva-lakṣmī-śabda
slova sarva-lakṣmīŚrī caitanya-caritāmṛta Ādi 4.90
mukti-śabda
slova muktiŚrī caitanya-caritāmṛta Madhya 6.276
śabda-mātram
jemný prvek zvaný zvuk — Śrīmad-bhāgavatam 3.26.32
se śabda
tento transcendentální zvuk — Śrī caitanya-caritāmṛta Antya 3.70
śabda-tanmātrāt
který se vyvíjí z jemného prvku zvuku — Śrīmad-bhāgavatam 3.26.35
veṇu-śabda
tóny flétny — Śrī caitanya-caritāmṛta Antya 17.23
śabda-vidaḥ
ty, které vnímají zvuk — Śrīmad-bhāgavatam 3.29.29
śabda-yantyaḥ
vydávající sladké zvuky — Śrīmad-bhāgavatam 7.4.9-12
śabda-yonim
příčina Ṛg VedyŚrīmad-bhāgavatam 3.1.34
śabda-yoninā
ten, který je zdrojem všeho védského poznání — Śrīmad-bhāgavatam 3.4.32