Skip to main content

Synonyma

aṅganā-āśramam
rodinného života — Śrīmad-bhāgavatam 4.29.55
cyavana- āśramam
k chýši, která byla āśramem Cyavany Muniho. — Śrīmad-bhāgavatam 9.3.2
kapila-āśramam
na posvátné místo zvané Kapilāśrama. — Śrīmad-bhāgavatam 4.29.81
nara-nārāyaṇa-āśramam
do āśramu Nara-Nārāyaṇy. — Śrīmad-bhāgavatam 9.1.31
nārāyaṇa-āśramam
do sídla Nara-Nārāyaṇy. — Śrīmad-bhāgavatam 9.3.36
do svého āśramu, zvaného Nārāyaṇa-āśram — Śrīmad-bhāgavatam 10.10.23
pulaha-āśramam pravavrāja
odešel do Pulahova āśramu v Hardwaru (kde lze získat śālagrāma-śily). — Śrīmad-bhāgavatam 5.7.8
prācetasa-āśramam
do poustevny Prācetasy (mudrce Vālmīkiho). — Śrīmad-bhāgavatam 9.11.10
pulastya-pulaha-āśramam
do āśramu spravovaného takovými vznešenými mudrci, jako je Pulastya a Pulaha — Śrīmad-bhāgavatam 5.8.30
sannyāsa-āśramam
stavu odříkavého života — Śrī caitanya-caritāmṛta Ādi 3.83
tat āśramam
obydlí. — Śrīmad-bhāgavatam 1.4.8
āśramam
chatrč — Śrīmad-bhāgavatam 1.4.32
životních stavů — Śrīmad-bhāgavatam 1.9.26
skrýš — Śrīmad-bhāgavatam 1.13.51
poustevny Śamīky Ṛṣiho — Śrīmad-bhāgavatam 1.18.24-25
do poustevny — Śrīmad-bhāgavatam 1.18.38
stav — Śrīmad-bhāgavatam 5.1.26
obydlí — Śrīmad-bhāgavatam 5.2.11
tvého sídla — Śrīmad-bhāgavatam 6.7.27
na místo, kde se věnoval askezi. — Śrīmad-bhāgavatam 7.3.14
do útočiště — Śrīmad-bhāgavatam 8.16.2
do svého sídla. — Śrīmad-bhāgavatam 8.24.16
k obydlí — Śrīmad-bhāgavatam 9.3.18
do obydlí svého otce — Śrīmad-bhāgavatam 9.15.35-36
do svého obydlí — Śrīmad-bhāgavatam 9.16.1
do Jamadagniho obydlí — Śrīmad-bhāgavatam 9.16.14