Skip to main content

Synonyma

āste sma
zůstal — Śrīmad-bhāgavatam 3.21.35
āste-vyaste
ve velikém spěchu — Śrī caitanya-caritāmṛta Ādi 15.17
ve spěchu — Śrī caitanya-caritāmṛta Madhya 4.199, Śrī caitanya-caritāmṛta Madhya 17.220
ve velkém spěchu — Śrī caitanya-caritāmṛta Madhya 6.221, Śrī caitanya-caritāmṛta Antya 13.82, Śrī caitanya-caritāmṛta Antya 14.27
v rychlosti — Śrī caitanya-caritāmṛta Madhya 9.184
rychle — Śrī caitanya-caritāmṛta Madhya 12.145, Śrī caitanya-caritāmṛta Madhya 17.150, Śrī caitanya-caritāmṛta Madhya 19.80, Śrī caitanya-caritāmṛta Antya 3.34
hbitě — Śrī caitanya-caritāmṛta Madhya 24.270
spěšně — Śrī caitanya-caritāmṛta Antya 2.134
chvatně — Śrī caitanya-caritāmṛta Antya 14.25
āste vyaste
tak či onak — Śrī caitanya-caritāmṛta Ādi 17.251
yathā āste
zůstávající zde — Śrīmad-bhāgavatam 10.8.31
āste
zůstává — Bg. 3.6, Śrīmad-bhāgavatam 3.11.28, Śrīmad-bhāgavatam 3.30.15, Śrīmad-bhāgavatam 3.31.10, Śrīmad-bhāgavatam 3.31.13, Śrīmad-bhāgavatam 5.24.17, Śrīmad-bhāgavatam 5.24.18, Śrīmad-bhāgavatam 6.18.18, Śrīmad-bhāgavatam 7.4.41
setrvává — Bg. 5.13, Śrīmad-bhāgavatam 3.33.35, Śrīmad-bhāgavatam 5.25.1, Śrīmad-bhāgavatam 5.26.14
život — Śrīmad-bhāgavatam 1.7.45
bude umístěný — Śrīmad-bhāgavatam 1.13.53
sedí — Śrīmad-bhāgavatam 1.13.56, Śrīmad-bhāgavatam 6.17.6, Śrīmad-bhāgavatam 6.17.7
tráví své dny — Śrīmad-bhāgavatam 1.14.26
jsou — Śrīmad-bhāgavatam 1.14.28-29
jsou v — Śrīmad-bhāgavatam 1.14.30
užívá — Śrīmad-bhāgavatam 1.14.34
je — Śrīmad-bhāgavatam 1.14.35-36, Śrīmad-bhāgavatam 1.17.43-44, Śrīmad-bhāgavatam 3.1.27, Śrīmad-bhāgavatam 3.1.28, Śrīmad-bhāgavatam 3.1.31, Śrīmad-bhāgavatam 3.1.34, Śrīmad-bhāgavatam 3.11.32, Śrīmad-bhāgavatam 5.12.5-6, Śrīmad-bhāgavatam 7.7.9, Śrīmad-bhāgavatam 7.7.32, Śrīmad-bhāgavatam 9.9.6
je přítomen — Śrīmad-bhāgavatam 1.16.8
umístěný — Śrīmad-bhāgavatam 1.19.17, Śrīmad-bhāgavatam 3.1.15
je přítomný — Śrīmad-bhāgavatam 3.1.12
existuje — Śrīmad-bhāgavatam 3.1.13, Śrīmad-bhāgavatam 3.1.29, Śrīmad-bhāgavatam 3.1.32, Śrīmad-bhāgavatam 5.1.17
vede se dobře — Śrīmad-bhāgavatam 3.1.30
žije dobře — Śrīmad-bhāgavatam 3.1.38
zůstávají — Śrīmad-bhāgavatam 3.3.14
sídlí — Śrīmad-bhāgavatam 3.15.15, Śrīmad-bhāgavatam 5.18.7, Śrīmad-bhāgavatam 6.4.13, Śrīmad-bhāgavatam 8.12.1-2, Śrī caitanya-caritāmṛta Ādi 6.68
byla — Śrīmad-bhāgavatam 3.23.34
byl — Śrīmad-bhāgavatam 3.23.34, Śrīmad-bhāgavatam 9.1.25
leží — Śrīmad-bhāgavatam 3.31.8
je přítomná — Śrīmad-bhāgavatam 4.7.26
usedal také — Śrīmad-bhāgavatam 4.25.57-61
zůstával — Śrīmad-bhāgavatam 4.28.39, Śrīmad-bhāgavatam 10.13.63
sedí. — Śrīmad-bhāgavatam 5.8.22
stává se — Śrīmad-bhāgavatam 5.13.8
zůstává v utrpení — Śrīmad-bhāgavatam 5.13.11
zůstává. — Śrīmad-bhāgavatam 5.14.16, Śrīmad-bhāgavatam 5.14.25, Śrīmad-bhāgavatam 5.14.34, Śrīmad-bhāgavatam 5.20.31, Śrīmad-bhāgavatam 5.21.16
existuje věčně — Śrīmad-bhāgavatam 5.18.34