Skip to main content

Synonyma

āsana-ardham
polovičně vyvýšené místo k sezení. — Śrīmad-bhāgavatam 1.15.12
kovidāra-āsana-arjunaiḥ
stromy kovidāra, āsana (vijaya-sāra) a arjuna (kāñcanāraka) — Śrīmad-bhāgavatam 4.6.14-15
śayyā-āsana-aśana-ādi
podmínky pro spaní, sezení či jedení — Śrīmad-bhāgavatam 5.14.36
āsana dilā
nabídli místo k sezení — Śrī caitanya-caritāmṛta Antya 3.173
divya-āsana
hezké sedátko — Śrī caitanya-caritāmṛta Madhya 19.85
āsana diyā
usadili — Śrī caitanya-caritāmṛta Madhya 19.19
poté, co nabídl místo k sezení — Śrī caitanya-caritāmṛta Antya 6.84
āsana-gatam
nastoupil na trůn — Śrīmad-bhāgavatam 4.14.3
āsana haite
z trůnu — Śrī caitanya-caritāmṛta Madhya 11.20
kamala-āsana-stham
sedícího na lotosu — Bg. 11.15
kuśa-āsana āni'
poté, co přinesl rohože na sezení — Śrī caitanya-caritāmṛta Madhya 24.274
kṛta-āsana-parigrahaḥ
poté, co přijal místo k sezení — Śrīmad-bhāgavatam 8.16.3
kṛṣṇera āsana
Kṛṣṇovo sedátko. — Śrī caitanya-caritāmṛta Madhya 15.234
nṛpa-āsana-āśām
naděje na královský trůn — Śrīmad-bhāgavatam 3.1.29
padma-āsana
Pán Brahmā — Śrī caitanya-caritāmṛta Ādi 5.221
āsana-pīṭha
sedátko — Śrī caitanya-caritāmṛta Madhya 15.231
siṁha-āsana-sthau
sedící na trůnu — Śrī caitanya-caritāmṛta Ādi 1.16, Śrī caitanya-caritāmṛta Madhya 1.4, Śrī caitanya-caritāmṛta Antya 1.6
siṁha-āsana
trůn. — Śrī caitanya-caritāmṛta Ādi 5.123
trůnu — Śrī caitanya-caritāmṛta Madhya 5.121
na trůnu — Śrī caitanya-caritāmṛta Madhya 10.178, Śrī caitanya-caritāmṛta Madhya 24.133
vīra-āsana
přijetí postavení nočního hlídače s vytaženým mečem — Śrīmad-bhāgavatam 1.16.16
āsana-ādibhiḥ
nabízením místa k sezení atd. — Śrīmad-bhāgavatam 1.19.33
místem k sezení a jinými projevy úcty na přivítanou — Śrīmad-bhāgavatam 6.7.2-8
nabídnutím místa k sezení a tak dále. — Śrī caitanya-caritāmṛta Antya 7.10
āsana-ādīnām
sezení a tak dále — Śrī caitanya-caritāmṛta Madhya 14.187
āsana
když jsme seděli — Bg. 11.41-42
seděli — Śrīmad-bhāgavatam 1.10.11-12
sedící — Śrīmad-bhāgavatam 1.11.16-17, Śrīmad-bhāgavatam 3.31.26
místo k sezení — Śrīmad-bhāgavatam 1.13.6, Śrī caitanya-caritāmṛta Madhya 6.119, Śrī caitanya-caritāmṛta Antya 6.107, Śrī caitanya-caritāmṛta Antya 18.103
seděli spolu — Śrīmad-bhāgavatam 1.15.19
jógové pozice — Śrīmad-bhāgavatam 3.28.5
seděl — Śrīmad-bhāgavatam 5.8.11
o místo k sezení — Śrīmad-bhāgavatam 5.13.12
sedátka — Śrīmad-bhāgavatam 5.16.24
nabídnutím místa k sezení — Śrīmad-bhāgavatam 9.4.36
sedadla — Śrīmad-bhāgavatam 9.6.45-46
místa, kde seděli. — Śrī caitanya-caritāmṛta Ādi 7.61
rohož — Śrī caitanya-caritāmṛta Madhya 6.222
místa na sezení — Śrī caitanya-caritāmṛta Madhya 7.42
sedátko — Śrī caitanya-caritāmṛta Madhya 10.4