Skip to main content

Synonyma

ārta-anukampinā
soucitný k nešťastným — Śrīmad-bhāgavatam 4.22.42
ārta-bandho
ó příteli trpících — Śrīmad-bhāgavatam 3.5.15
ó příteli nešťastných. — Śrīmad-bhāgavatam 4.9.8
ó příteli všech nešťastných — Śrīmad-bhāgavatam 5.10.24
ó příteli trpících živých bytostí — Śrīmad-bhāgavatam 7.9.42
ārta-bandhoḥ
Nejvyšší Osobnosti Božství, přítele všech soužených — Śrī caitanya-caritāmṛta Madhya 8.69
ārta-bandhum
přítele trpících — Śrīmad-bhāgavatam 3.3.7
ārta-nāda
kvílení — Śrī caitanya-caritāmṛta Madhya 2.9
smara-ārta
soužených chtivými touhami — Śrī caitanya-caritāmṛta Antya 15.78
ārta-svareṇa
žalostně — Śrīmad-bhāgavatam 5.26.16
tṛṣā-ārta
žíznivé — Śrī caitanya-caritāmṛta Madhya 12.211
ārta-vat
velice nešťastný — Śrīmad-bhāgavatam 9.16.14
ārta
trpící — Śrīmad-bhāgavatam 1.17.17, Śrī caitanya-caritāmṛta Madhya 24.95
namáhavé zaměstnání — Śrīmad-bhāgavatam 3.9.10
souženého — Śrīmad-bhāgavatam 3.14.15
zarmoucení — Śrī caitanya-caritāmṛta Madhya 1.274