Skip to main content

Synonyma

āmra-bīja
semínko mangovníku — Śrī caitanya-caritāmṛta Ādi 17.80
nāraṅga-cholaṅga-āmra-vṛkṣera ākāra
sladkosti ve tvaru pomerančovníků, citroníků a mangovníků — Śrī caitanya-caritāmṛta Madhya 14.32
dekhi' āmra-phala
když viděl manga — Śrī caitanya-caritāmṛta Antya 16.33
kharjūra-āmrātaka-āmra-ādyaiḥ
kharjūra, āmrātaka, āmra a jiné — Śrīmad-bhāgavatam 4.6.18
āmra-koli
āmra-koliŚrī caitanya-caritāmṛta Antya 10.15-16
āmra-kāśandi
āmra-kāśandiŚrī caitanya-caritāmṛta Antya 10.15-16
āmra-mahotsava
slavnost jedení manga — Śrī caitanya-caritāmṛta Ādi 17.88
prema-āmra-mukule
mangová poupata lásky k Bohu. — Śrī caitanya-caritāmṛta Madhya 8.258
āmra-phala
plody manga — Śrī caitanya-caritāmṛta Antya 16.14
āmra-vṛkṣāḥ
mangovníky — Śrī caitanya-caritāmṛta Madhya 24.299
āmra
mango — Śrī caitanya-caritāmṛta Madhya 14.26, Śrī caitanya-caritāmṛta Antya 18.104
manga — Śrī caitanya-caritāmṛta Madhya 15.86, Śrī caitanya-caritāmṛta Antya 16.15, Śrī caitanya-caritāmṛta Antya 16.34
mangová dřeň — Śrī caitanya-caritāmṛta Madhya 15.217
ó mangovníku — Śrī caitanya-caritāmṛta Antya 15.32, Śrī caitanya-caritāmṛta Antya 15.35
āmra-āṭhā
šťáva z mangovníku — Śrī caitanya-caritāmṛta Antya 19.40