Skip to main content

Synonyma

aśvamedha-rājasūya-ādīnām
velkých obětí, jako je Aśvamedha yajña a Rājasūya yajñaŚrīmad-bhāgavatam 5.17.9
bhṛgu-ādīnām
velkých mudrců v čele s Bhṛguem — Śrīmad-bhāgavatam 4.24.72
damaghoṣa-suta-ādīnām
syna Damaghoṣi (Śiśupāly) a dalších — Śrīmad-bhāgavatam 7.10.41
deva-ādīnām
všech polobohů — Śrīmad-bhāgavatam 8.1.4
dharma-ādīnām
všeho náboženství a askeze — Śrīmad-bhāgavatam 4.7.40
graha-nakṣatra-ādīnām
jako jsou planety a hvězdy — Śrīmad-bhāgavatam 5.23.2
indra-ādīnām
v čele s Indrou — Śrīmad-bhāgavatam 5.20.30
janma-ādīnām
jako například zrození ve vysoce postavené rodině — Śrīmad-bhāgavatam 8.22.27
kāma-ādīnām
mých pánů, jako jsou chtíč, hněv, chamtivost, iluze a závist — Śrī caitanya-caritāmṛta Madhya 22.16
kṣiti-ādīnām
pěti prvků, počínaje zemí — Śrīmad-bhāgavatam 7.15.59
mahat-ādīnām
mahat-tattvy atd. — Śrīmad-bhāgavatam 3.29.1-2
počínaje Pánem Brahmou — Śrīmad-bhāgavatam 3.29.37
souhrnu hmoty, známého jako mahat-tattvaŚrīmad-bhāgavatam 4.8.78
niṣpāva-ādīnām
zrna, jako například pšenice — Śrīmad-bhāgavatam 5.21.2
pipīlika-ādīnām
malých mravenců — Śrīmad-bhāgavatam 5.22.2
plakṣa-ādīnām
ostrova zvaného Plakṣa a ostatních — Śrīmad-bhāgavatam 5.20.1
tṛṇa-stamba-ādīnām
až po malé trsy trávy — Śrīmad-bhāgavatam 5.14.29
suta-ādīnām
a dětí — Śrīmad-bhāgavatam 7.15.65
sūrya-ādīnām
planety Slunce — Śrīmad-bhāgavatam 5.20.37
počínaje Sluncem — Śrīmad-bhāgavatam 5.22.2
ādīnām
počínaje od — Śrīmad-bhāgavatam 3.5.37
āsana-ādīnām
sezení a tak dále — Śrī caitanya-caritāmṛta Madhya 14.187