Skip to main content

Synonyma

ahaḥ-rātra-ādibhiḥ
kvůli dnům a nocím — Śrīmad-bhāgavatam 5.24.11
strī-śūdra-ādibhiḥ api
i ženy, śūdrové atd. — Śrīmad-bhāgavatam 1.4.28-29
arhaṇa-ādibhiḥ
vykonáním obřadného uctívání a tak dále — Śrīmad-bhāgavatam 6.14.15
a uctíváním. — Śrīmad-bhāgavatam 7.7.30-31
a dalšími nezbytnostmi pro uctívání Božstva — Śrīmad-bhāgavatam 9.4.31-32
vasiṣṭha-asita-gautama-ādibhiḥ
takovými brāhmaṇy, jako je Vasiṣṭha, Asita a Gautama — Śrīmad-bhāgavatam 9.4.22
mantra-auṣadha-ādibhiḥ
mystickými zaříkadly či vlivem různých bylin — Śrīmad-bhāgavatam 8.21.22
vastra-ākalpa-añjana-ādibhiḥ
s vhodnými šaty, ozdobami, černým líčidlem a tak dále. — Śrīmad-bhāgavatam 10.5.9
aśana-ādibhiḥ
a vydatným krmením — Śrīmad-bhāgavatam 10.13.23
uddāma-kāñcī-aṅgada-kaṅkaṇa-ādibhiḥ
se zářícím pásem kolem pasu, ozdobnými pásky na rukách, náramky na zápěstích a tak dále — Śrīmad-bhāgavatam 10.3.9-10
bhallātaka-ādibhiḥ
stromy bhallātaka a jiné stromy — Śrīmad-bhāgavatam 8.2.14-19
go-puccha-bhramaṇa-ādibhiḥ
tím, že okolo Něho mávaly kravskou oháňkou. — Śrīmad-bhāgavatam 10.6.19
brahma-ādibhiḥ
Pánem Brahmou a ostatními polobohy — Śrīmad-bhāgavatam 7.10.69
buddhi-ādibhiḥ
inteligencí — Śrīmad-bhāgavatam 2.2.35
cakravāka-ādibhiḥ
ptáky zvanými cakravākové a tak dále — Śrīmad-bhāgavatam 5.17.13
deha-ādibhiḥ
s tělem, myslí, egem a inteligencí — Śrīmad-bhāgavatam 7.13.30
deva-ādibhiḥ
dalšími polobohy — Śrīmad-bhāgavatam 7.10.25
dhana-ādibhiḥ
jako je majetek, pocty, děti, země a dům. — Śrīmad-bhāgavatam 1.13.20
dharma-jñāna-ādibhiḥ saha
spolu s náboženskými zásadami, transcendentálním poznáním a tak dále — Śrī caitanya-caritāmṛta Madhya 24.321
dvaipāyana-ādibhiḥ
mudrci jako je Vedavyāsa — Śrīmad-bhāgavatam 1.8.7
dāna-ādibhiḥ
dobročinností atd. — Śrīmad-bhāgavatam 5.19.22
dṛśi-ādibhiḥ
filozofickým bádáním a dalšími postupy — Śrīmad-bhāgavatam 3.32.26
gadā-ādibhiḥ
kyjem a dalšími symboly — Śrīmad-bhāgavatam 5.3.3
kyje a dalších symbolů — Śrīmad-bhāgavatam 5.7.7
grahaṇa-ādibhiḥ
počínaje zpíváním. — Śrīmad-bhāgavatam 6.3.22
vayaḥ-śīla-guṇa-ādibhiḥ
věkem, charakterem, dobrými vlastnostmi atd. — Śrīmad-bhāgavatam 3.22.9
indra-upendra-ādibhiḥ
s Indrou, Upendrou a ostatními — Śrīmad-bhāgavatam 4.2.18
padma-ja-ādibhiḥ
Pánem Brahmou a dalšími — Śrīmad-bhāgavatam 7.15.77
jaghana-ādibhiḥ
přední část. — Śrīmad-bhāgavatam 2.5.36
jala-krīḍā-ādibhiḥ
jako jsou vodní hry — Śrīmad-bhāgavatam 5.17.13
kara-ādibhiḥ
vybíráním daní z příjmu, celních poplatků, pokut atd. — Śrīmad-bhāgavatam 7.11.14
kaṅka-vaṭa-ādibhiḥ
ptáky, jako jsou volavky a supi — Śrīmad-bhāgavatam 5.26.32
kaṅkaṇa-ādibhiḥ
též náramky — Śrīmad-bhāgavatam 2.2.11
kaṭi-ādibhiḥ
od pasu dolů — Śrīmad-bhāgavatam 2.5.36
kāma-ādibhiḥ
různými chtivými touhami — Śrīmad-bhāgavatam 7.15.35
kāvya-ādibhiḥ
s Śukrācāryou a dalšími — Śrīmad-bhāgavatam 7.10.33
kīrtana-ādibhiḥ
prostřednictvím opěvování, naslouchání atd. — Śrīmad-bhāgavatam 6.2.38
kūrpa-ādibhiḥ
malými kamínky a podobně — Śrī caitanya-caritāmṛta Ādi 4.173, Śrī caitanya-caritāmṛta Madhya 18.65, Śrī caitanya-caritāmṛta Antya 7.40
malými kamínky — Śrī caitanya-caritāmṛta Madhya 8.219
kṛṣṇa-ādibhiḥ
Kṛṣṇou a dalšími — Śrī caitanya-caritāmṛta Madhya 23.95-98