Skip to main content

Synonyma

jala-ādau api
voda a jiné látky zprostředkující odraz — Śrīmad-bhāgavatam 4.22.29
arcā-ādau
při uctívání Božstev atd. — Śrīmad-bhāgavatam 3.29.9
počínaje uctíváním Božstva — Śrīmad-bhāgavatam 3.29.25
bhūta-ādau
do falešného ega, původu hmotné existence — Śrīmad-bhāgavatam 9.7.25-26
dautya-ādau
povinnost posla atd. — Śrīmad-bhāgavatam 1.17.17
deha-ādau
v těle a všem, co se s ním pojí — Śrīmad-bhāgavatam 6.2.38
ztotožňování se s hmotným tělem a potom se svou manželkou, dětmi, rodinou, společenstvím, národem a tak dále — Śrīmad-bhāgavatam 7.7.19-20
dvāpara-ādau
na konci Dvāpara-yugy — Śrīmad-bhāgavatam 2.1.8
janma-ādau
stvoření a zničení — Śrīmad-bhāgavatam 2.10.45
jihvā-ādau
počínaje jazykem — Śrī caitanya-caritāmṛta Madhya 17.136
kalpa-ādau
na začátku věku — Bg. 9.7
mat-kathā-ādau
v rozhovorech o Mně — Śrī caitanya-caritāmṛta Madhya 22.50
kṛta-ādau
na začátku příští Satya-yugy — Śrīmad-bhāgavatam 9.22.18-19
sarga-ādau
ve stvoření, udržování a zničení — Śrīmad-bhāgavatam 2.6.31
ve stvoření atd. — Śrīmad-bhāgavatam 6.12.11
valkala-ādau
kůra stromů — Śrīmad-bhāgavatam 2.2.4
ādau
na počátku — Bg. 3.41, Bg. 4.4, Śrīmad-bhāgavatam 3.11.35, Śrīmad-bhāgavatam 6.1.1, Śrīmad-bhāgavatam 6.4.49-50, Śrīmad-bhāgavatam 6.16.36, Śrīmad-bhāgavatam 6.18.30, Śrīmad-bhāgavatam 7.15.57, Śrī caitanya-caritāmṛta Madhya 20.266
na začátku — Śrīmad-bhāgavatam 1.3.1, Śrī caitanya-caritāmṛta Madhya 11.139, Śrī caitanya-caritāmṛta Madhya 23.14-15, Śrī caitanya-caritāmṛta Madhya 24.329
nejprve — Śrīmad-bhāgavatam 2.7.5
původ tvůrčí energie hmoty — Śrīmad-bhāgavatam 3.9.2
na počátku stvoření — Śrīmad-bhāgavatam 4.17.31
na začátku (ve druhém a třetím zpěvu) — Śrīmad-bhāgavatam 5.26.38
původně — Śrī caitanya-caritāmṛta Ādi 5.84
nejdříve — Śrī caitanya-caritāmṛta Madhya 11.78, Śrī caitanya-caritāmṛta Madhya 20.379, Śrī caitanya-caritāmṛta Antya 5.100
śravaṇa-ādau
śravaṇam, kīrtanam a tak dále — Śrī caitanya-caritāmṛta Madhya 9.266
týkající se śravaṇam, kīrtanam a tak dále — Śrī caitanya-caritāmṛta Madhya 22.61