Skip to main content

Synonyma

vīra-yūtha-agraṇīḥ
Bhīṣmadeva, nejpřednější ze všech válečníků — Śrīmad-bhāgavatam 9.22.20
sura-ari-yūtha-pāḥ
ostatní vůdci démonů (nejen Hiraṇyakaśipu). — Śrīmad-bhāgavatam 7.8.16
asura-yūtha-paiḥ
veliteli asurůŚrīmad-bhāgavatam 8.6.29
asura-yūtha- nāthāḥ
vůdci démonů — Śrīmad-bhāgavatam 8.17.16
rājanya-saṁjña-asura-koṭi-yūtha-paiḥ
s milióny démonů a jejich stoupenců vystupujících v rolích politiků a králů — Śrīmad-bhāgavatam 10.3.21
yūtha-bhraṣṭā
připravena o svého manžela — Śrīmad-bhāgavatam 4.28.46
daitya-yūtha-pa
vůdce démonů — Śrīmad-bhāgavatam 8.8.41-46
daitya-yūtha-paiḥ
a vůdci démonů — Śrīmad-bhāgavatam 8.15.10-11
daitya-dānava-yūtha-pāḥ
vůdci Daityů a démonů — Śrīmad-bhāgavatam 8.21.25
gaja-yūtha-pāya
králi slonů (Gajendrovi). — Śrīmad-bhāgavatam 7.9.9
gaja-yūtha-pam
krále slonů, Gajendru — Śrīmad-bhāgavatam 8.4.13
vatsa-yūtha-gatam
když se démon vmísil mezi ostatní telata — Śrīmad-bhāgavatam 10.11.42
yūtha-gātham
plný příběhů muže a ženy — Śrīmad-bhāgavatam 4.29.55
matta-hasti-yūtha
stádo šílených slonů — Śrī caitanya-caritāmṛta Madhya 17.30
ripu-yūtha-nātham
vůdce veřejných nepřátel — Śrīmad-bhāgavatam 3.3.1
yūtha-pa
hlavní velitel — Śrīmad-bhāgavatam 3.4.28
silného jako slon — Śrīmad-bhāgavatam 7.10.47
yūtha-patayaḥ
manželé — Śrīmad-bhāgavatam 5.16.15
vīra-yūtha-pateḥ
vládce hrdinů — Śrīmad-bhāgavatam 5.2.18
yūtha-patim
vládce slonů — Śrīmad-bhāgavatam 8.2.28
yūtha-patiḥ
vůdce slonů — Śrīmad-bhāgavatam 2.7.15
slon — Śrīmad-bhāgavatam 6.11.8
vibudha-yūtha-patīn
vůdci různých skupin polobohů — Śrīmad-bhāgavatam 5.25.7
vāraṇa-yūtha- paḥ
vůdce slonů — Śrīmad-bhāgavatam 8.2.20
yūtha-peṣu
mezi nimi — Śrīmad-bhāgavatam 3.4.28
ratha-yūtha-pānām
všichni vozatajové — Śrīmad-bhāgavatam 1.15.15
yūtha-pānām
vůdců obou táborů — Śrīmad-bhāgavatam 2.7.13
vṛka-yūtha
skupina tygrů — Śrīmad-bhāgavatam 4.29.54