Skip to main content

Synonyma

bhajanera yogya
způsobilý pro oddanou službu. — Śrī caitanya-caritāmṛta Antya 4.66
yogya-bhakta
dokonalého oddaného — Śrī caitanya-caritāmṛta Antya 2.4
vhodného oddaného — Śrī caitanya-caritāmṛta Antya 2.13
yogya bhoga
vhodná k jídlu — Śrī caitanya-caritāmṛta Antya 10.14
bhāva-yogya
vhodné pro takovou duchovní náklonnost — Śrī caitanya-caritāmṛta Madhya 8.222
yogya-bhāve
správným chováním — Śrī caitanya-caritāmṛta Madhya 24.55
yogya haya
hodí se. — Śrī caitanya-caritāmṛta Antya 3.155
je vhodné. — Śrī caitanya-caritāmṛta Antya 6.151
yogya jana
oprávněná osoba — Śrī caitanya-caritāmṛta Antya 16.137
yogya-pātra jāni
věděl jsem, že je vhodnou osobou — Śrī caitanya-caritāmṛta Antya 1.88
kṛṣṇa-yogya nahe
nedají se obětovat Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 15.83
yogya nahe
nejsou vhodné — Śrī caitanya-caritāmṛta Madhya 15.262
nehodí se — Śrī caitanya-caritāmṛta Antya 11.38
sevā-yogya nahi
nejsem způsobilý sloužit — Śrī caitanya-caritāmṛta Antya 4.151
yogya naya
není vhodné — Śrī caitanya-caritāmṛta Madhya 2.49
nehodí se — Śrī caitanya-caritāmṛta Antya 3.155
yogyā nāri
způsobilé ženy — Śrī caitanya-caritāmṛta Antya 16.149
yogya-pātra
vhodná osoba — Śrī caitanya-caritāmṛta Madhya 20.107
sparśa-yogya
hodné doteku — Śrī caitanya-caritāmṛta Madhya 11.156
yogya-sthāna
správné místo — Śrī caitanya-caritāmṛta Madhya 15.274
vāsa-yogya
vhodné sídlo — Śrī caitanya-caritāmṛta Antya 4.141
yāhāṅ yaiche yogya
cokoliv bylo vhodné podle času a okolností — Śrī caitanya-caritāmṛta Antya 8.92
yathā-yogya
jak se sluší a patří — Śrī caitanya-caritāmṛta Madhya 6.32, Śrī caitanya-caritāmṛta Madhya 11.133, Śrī caitanya-caritāmṛta Madhya 16.243
jak je vhodné — Śrī caitanya-caritāmṛta Madhya 10.127, Śrī caitanya-caritāmṛta Antya 20.54
jak náleží — Śrī caitanya-caritāmṛta Madhya 11.34
jak má být — Śrī caitanya-caritāmṛta Madhya 11.170
jak se sluší — Śrī caitanya-caritāmṛta Madhya 16.238, Śrī caitanya-caritāmṛta Antya 4.111, Śrī caitanya-caritāmṛta Antya 4.112
tolik, kolik je potřeba — Śrī caitanya-caritāmṛta Antya 8.66
v naprostém pořádku — Śrī caitanya-caritāmṛta Antya 17.21
yogya
způsobilý — Śrī caitanya-caritāmṛta Ādi 5.211, Śrī caitanya-caritāmṛta Madhya 9.299
vhodné — Śrī caitanya-caritāmṛta Ādi 17.205, Śrī caitanya-caritāmṛta Madhya 5.62, Śrī caitanya-caritāmṛta Madhya 10.36, Śrī caitanya-caritāmṛta Madhya 12.19, Śrī caitanya-caritāmṛta Antya 6.323
vhodný — Śrī caitanya-caritāmṛta Madhya 1.74, Śrī caitanya-caritāmṛta Madhya 5.66, Śrī caitanya-caritāmṛta Madhya 11.4
zralou — Śrī caitanya-caritāmṛta Madhya 6.234
hoden — Śrī caitanya-caritāmṛta Madhya 7.64, Śrī caitanya-caritāmṛta Madhya 11.23, Śrī caitanya-caritāmṛta Madhya 12.161
vhodně — Śrī caitanya-caritāmṛta Madhya 11.199
hodná — Śrī caitanya-caritāmṛta Madhya 12.76
vhodná — Śrī caitanya-caritāmṛta Madhya 20.305
správné — Śrī caitanya-caritāmṛta Madhya 21.133, Śrī caitanya-caritāmṛta Madhya 21.134
nutné — Śrī caitanya-caritāmṛta Madhya 24.280
správný — Śrī caitanya-caritāmṛta Antya 12.27

Filter by hierarchy