Skip to main content

Synonyma

adhyātma-yogena
prostřednictvím bhakti-yogyŚrīmad-bhāgavatam 4.22.53
studiem zjevených písem — Śrīmad-bhāgavatam 5.5.10-13
avyavadhāna-ananya-bhakti-yogena
nepřerušovanou a neochvějnou oddanou službou — Śrīmad-bhāgavatam 5.18.7
antaḥ-bahiḥ-yogena
spojením s vnitřními a vnějšími kruhy — Śrīmad-bhāgavatam 5.23.3
aurva-upadiṣṭa-yogena
mystickou jógou, kterou mu doporučil Aurva — Śrīmad-bhāgavatam 9.8.7
aṁśa-yogena
částečně smíšené — Śrīmad-bhāgavatam 3.5.33
bhagavat-bhakti-yogena
praktikováním oddané služby Pánu — Śrīmad-bhāgavatam 5.15.7
oddanou službou Pánu — Śrīmad-bhāgavatam 5.17.2
bhakti-yogena
oddanou službou — Bg. 14.26, Śrīmad-bhāgavatam 3.2.4, Śrīmad-bhāgavatam 3.25.43, Śrīmad-bhāgavatam 3.25.44, Śrīmad-bhāgavatam 3.27.5, Śrīmad-bhāgavatam 3.32.34-36, Śrīmad-bhāgavatam 4.8.61, Śrīmad-bhāgavatam 5.18.34, Śrīmad-bhāgavatam 7.1.27, Śrī caitanya-caritāmṛta Madhya 22.36
oddanou službou Pánovi — Śrīmad-bhāgavatam 2.3.10
spojením — Śrīmad-bhāgavatam 3.7.12
díky oddané službě — Śrīmad-bhāgavatam 5.7.12
transcendentální láskyplnou službou Pánu — Śrīmad-bhāgavatam 9.4.26
bhakti-pravāha-yogena
nepřetržitou oddanou službou — Śrīmad-bhāgavatam 3.33.24-25
mahatā bhakti-yogena
pokročilou oddanou službou — Śrīmad-bhāgavatam 5.18.24
ekānta-bhakti-yogena
s čistou oddanou službou — Śrīmad-bhāgavatam 5.25.4
saṁrambha-bhaya-yogena
prostřednictvím intenzívního strachu a nepřátelství — Śrīmad-bhāgavatam 7.1.28-29
daiva-yogena
s energií Nejvyššího Pána — Śrīmad-bhāgavatam 3.20.14
působením nějaké vyšší síly — Śrīmad-bhāgavatam 8.11.33
deha-yogena
ze styku s hmotným tělem — Śrīmad-bhāgavatam 5.5.6
kvůli vlastnictví určitého druhu hmotného těla — Śrīmad-bhāgavatam 7.6.3
kriyā-yogena
uctíváním formou bhakti-yogyŚrīmad-bhāgavatam 3.21.7
činnostmi oddané služby — Śrīmad-bhāgavatam 3.29.15
rakṣā-yogena
nějakým způsobem — Śrīmad-bhāgavatam 8.24.22
samādhi-yogena
praktikováním yogy v naprostém pohroužení — Śrīmad-bhāgavatam 5.1.6
v dokonalém samādhiŚrīmad-bhāgavatam 5.4.5
pohroužením mysli ve službě Pánu — Śrīmad-bhāgavatam 5.18.17
prostřednictvím mystické meditace — Śrīmad-bhāgavatam 8.17.22
saṁrambha-yogena
prostřednictvím mystické yogy v náladě hněvu — Śrīmad-bhāgavatam 3.16.31
vidyā-yogena
mantrou a příměsmi — Śrīmad-bhāgavatam 4.14.35
yogena
oddanou službou — Bg. 10.7, Śrīmad-bhāgavatam 3.3.23
procesem spojení — Śrīmad-bhāgavatam 1.7.4
spojením — Śrīmad-bhāgavatam 2.9.27
vykonáváním yogyŚrīmad-bhāgavatam 3.2.19, Śrīmad-bhāgavatam 3.28.12
v meditaci — Śrīmad-bhāgavatam 3.8.22
soustředěním mysli s oddaností — Śrīmad-bhāgavatam 3.20.52
pomocí mystické yogyŚrīmad-bhāgavatam 3.24.17
provozováním yogyŚrīmad-bhāgavatam 3.25.27, Śrīmad-bhāgavatam 3.32.34-36
mystickou yogouŚrīmad-bhāgavatam 3.27.22
jógovým postupem — Śrīmad-bhāgavatam 3.32.27