Skip to main content

Synonyma

yati-dharma-cihna
znakem toho, kdo je ve stavu odříkání. — Śrī caitanya-caritāmṛta Madhya 15.189
yati-dharme
přijal sannyās.Śrī caitanya-caritāmṛta Ādi 7.34
ei yati-pāśa
ve vlastnictví tohoto sannyāsīhoŚrī caitanya-caritāmṛta Madhya 18.164
ei yati
tento sannyāsīŚrī caitanya-caritāmṛta Madhya 18.169, Śrī caitanya-caritāmṛta Madhya 18.170
yati hañā
když je někdo sannyāsīŚrī caitanya-caritāmṛta Antya 8.85
na yāti
není zjeveno — Śrīmad-bhāgavatam 5.12.12
nezíská — Śrī caitanya-caritāmṛta Madhya 22.52
yāti saṅkṣayam
jsou zničeny. — Śrīmad-bhāgavatam 3.31.33
yati
nebo sannyāsīŚrī caitanya-caritāmṛta Ādi 12.72
ten, kdo je ve stavu odříkání — Śrī caitanya-caritāmṛta Madhya 24.15
yāti
dosahuje — Bg. 6.45, Bg. 8.5, Bg. 8.8, Śrīmad-bhāgavatam 3.28.1, Śrīmad-bhāgavatam 5.12.16, Śrīmad-bhāgavatam 7.15.34
dosáhne — Bg. 8.13
jde — Bg. 8.26, Bg. 14.14, Bg. 16.22, Śrīmad-bhāgavatam 1.7.37, Śrīmad-bhāgavatam 2.2.24, Śrīmad-bhāgavatam 2.2.30, Śrīmad-bhāgavatam 3.30.10, Śrīmad-bhāgavatam 3.30.33, Śrīmad-bhāgavatam 3.31.31, Śrīmad-bhāgavatam 4.29.8, Śrīmad-bhāgavatam 4.29.15, Śrīmad-bhāgavatam 4.29.30-31, Śrīmad-bhāgavatam 5.5.9, Śrīmad-bhāgavatam 6.18.66-67
přichází — Bg. 13.29
zjevuje se — Śrīmad-bhāgavatam 1.6.33
jdou — Śrīmad-bhāgavatam 4.7.28
chodíval — Śrīmad-bhāgavatam 4.25.47, Śrīmad-bhāgavatam 4.25.48, Śrīmad-bhāgavatam 4.25.49, Śrīmad-bhāgavatam 4.25.50, Śrīmad-bhāgavatam 4.25.51, Śrīmad-bhāgavatam 4.25.52, Śrīmad-bhāgavatam 4.25.53
chodil — Śrīmad-bhāgavatam 4.25.54
užíval si — Śrīmad-bhāgavatam 4.25.55
vstupuje — Śrīmad-bhāgavatam 5.13.1
půjde — Śrīmad-bhāgavatam 6.2.47-48, Śrīmad-bhāgavatam 6.17.41
přichází do — Śrīmad-bhāgavatam 7.2.24
uplyne — Śrīmad-bhāgavatam 7.6.7, Śrīmad-bhāgavatam 7.6.7
odchází — Śrīmad-bhāgavatam 7.7.43
překoná — Śrīmad-bhāgavatam 7.15.20
stává se — Śrīmad-bhāgavatam 8.9.9
živá bytost spěje — Śrīmad-bhāgavatam 8.16.9
dospěje — Śrīmad-bhāgavatam 8.23.30
vrátí se — Śrīmad-bhāgavatam 8.24.60
jde pryč — Śrīmad-bhāgavatam 10.8.29
získá — Śrī caitanya-caritāmṛta Ādi 15.1
spěje — Śrī caitanya-caritāmṛta Madhya 22.88-90