Skip to main content

Synonyma

yathā-kathañcit
něco z toho — Śrī caitanya-caritāmṛta Madhya 4.8
yathā-kramam
a následně v dalších věcích — Śrīmad-bhāgavatam 3.11.19
yathā-kālam
odpovídající času a okolnostem — Śrīmad-bhāgavatam 4.22.50
podle času (gṛhastha si obvykle může najít čas večer nebo odpoledne) — Śrīmad-bhāgavatam 7.14.3-4
podle času — Śrīmad-bhāgavatam 7.14.10
tak dlouho, jak si přál — Śrīmad-bhāgavatam 9.11.36
yathā-kāle
časem — Śrī caitanya-caritāmṛta Madhya 14.233
yathā-kāmam
dle přání — Śrīmad-bhāgavatam 4.18.13
tolik, kolik si lze přát — Śrīmad-bhāgavatam 4.22.58
dokud jsi posedlý chtíčem — Śrīmad-bhāgavatam 9.18.37
yathā kṛṣṇe
přijímající Kṛṣṇu jako svého syna — Śrīmad-bhāgavatam 10.13.26
yathā-lābha
s čímkoliv, co obdrží — Śrī caitanya-caritāmṛta Antya 6.286
yathā manīṣam
podle své inteligence — Śrīmad-bhāgavatam 7.9.12
yathā-mati
každý podle svých možností — Śrīmad-bhāgavatam 4.7.24
yathā-nyāyam
podle zákona — Śrīmad-bhāgavatam 8.9.7
podle času a místa — Śrīmad-bhāgavatam 8.16.3
yathā-praśnam
jak ses ptal — Śrīmad-bhāgavatam 5.25.15
prākṛtam yathā
jako se to dělá obyčejnému lidskému dítěti. — Śrīmad-bhāgavatam 10.9.13-14
yathā purā
jako předtím. — Śrīmad-bhāgavatam 10.8.44
tat-pāda-salilam yathā
stejně jako je celý svět očišťován vodou Gangy, jež vytéká z palce na noze Pána Viṣṇua. — Śrīmad-bhāgavatam 10.1.16
yathā-pūrvam
tak, jako tomu bylo předtím — Śrīmad-bhāgavatam 3.9.43
yathā pūrvam
jako předtím — Śrīmad-bhāgavatam 3.20.17
yathā-pūrvaḥ
jako tomu bylo v případě Śālmalīdvīpu — Śrīmad-bhāgavatam 5.20.13
yathā rahi
kdekoliv jsem byl — Śrī caitanya-caritāmṛta Madhya 16.259
yathā-rucam
jak si myslí — Śrīmad-bhāgavatam 2.4.21
yathā-ruci
podle vkusu — Śrīmad-bhāgavatam 3.24.15
yathā-rūpam
přesně se podobající městu Brahmapurī — Śrīmad-bhāgavatam 5.16.29
yathā-savanam
podle pokynu Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.21.3
savituḥ yathā
jako stát čelem ke slunci. — Śrīmad-bhāgavatam 10.10.41
yathā-saṅkhyam
podle počtu. — Śrīmad-bhāgavatam 5.16.9
podle pořadí — Śrīmad-bhāgavatam 5.23.6
yathā-saṅkhyena
stejného počtu — Śrīmad-bhāgavatam 5.1.33
yathā-sthānam
podle náležitého umístění — Śrīmad-bhāgavatam 4.23.16
na svých příslušných místech — Śrīmad-bhāgavatam 5.23.3
na správné místo — Śrīmad-bhāgavatam 7.12.26-28
yathā-sthāne
za svým cílem — Śrī caitanya-caritāmṛta Madhya 24.265
yathā-tatham
přesně tak, jak to má být. — Śrīmad-bhāgavatam 6.1.41
yathā tathā
kdekoliv — Śrī caitanya-caritāmṛta Madhya 14.86
sem a tam. — Śrī caitanya-caritāmṛta Antya 15.31
yathā-ucitam
jak jen bylo možné — Śrīmad-bhāgavatam 4.22.50