Skip to main content

Synonyma

yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām
Yakṣů, Rākṣasů. Piśāců, duchů a podobně — Śrīmad-bhāgavatam 5.24.5
yakṣa-patiḥ
král Yakṣů — Śrīmad-bhāgavatam 4.1.37
yakṣa-rakṣobhiḥ
Yakṣové a Rākṣasové — Śrīmad-bhāgavatam 3.19.21
yakṣa-rakṣāṁsi
Yakṣové a Rākṣasové — Śrīmad-bhāgavatam 3.20.19, Śrīmad-bhāgavatam 7.1.8
ó Yakṣové a Rākṣasové — Śrīmad-bhāgavatam 3.20.21
živé bytosti nazývané Yakṣové a Rākṣasové — Śrīmad-bhāgavatam 7.7.54
yakṣa-rākṣasān
Yakṣi a Rākṣasy — Śrīmad-bhāgavatam 8.1.26
yakṣa-rāṭ
Kuvera, nebeský pokladník a král Yakṣů — Śrīmad-bhāgavatam 8.18.17
yakṣa
Yakṣové — Bg. 11.22, Śrīmad-bhāgavatam 7.4.5-7, Śrīmad-bhāgavatam 8.18.9-10
vůdci Yakṣů — Śrīmad-bhāgavatam 2.6.43-45
svrchovaní strážci — Śrīmad-bhāgavatam 3.10.28-29
Yakṣi — Śrīmad-bhāgavatam 4.12.1, Śrīmad-bhāgavatam 8.8.19
Yakṣové (potomci Kuvery) — Śrīmad-bhāgavatam 4.18.21
duchové zvaní Yakṣové — Śrīmad-bhāgavatam 6.8.24
živé bytosti známé jako Yakṣové — Śrīmad-bhāgavatam 10.6.27-29
yakṣa-īśvara
pána Yakṣů (Kuvery) — Śrīmad-bhāgavatam 4.6.28