Skip to main content

Synonyma

yāvat śīla-guṇa-abhidhā-ākṛti-vayaḥ
jejich přesný charakter, zvyky, rysy, vlastnosti a vnější tělesné podoby — Śrīmad-bhāgavatam 10.13.19
yāvat vibhūṣā-ambaram
přesně jako jejich ozdoby a oděvy se všemi jednotlivostmi — Śrīmad-bhāgavatam 10.13.19
yāvat antam
do konce vlády Manua — Śrīmad-bhāgavatam 8.14.6
yāvat-artha
kolik je nezbytné — Śrīmad-bhāgavatam 3.28.4
kolik potřebuje — Śrīmad-bhāgavatam 8.19.17
yāvat-artham
nakolik je nutné — Śrīmad-bhāgavatam 7.12.6
jak je jen možné — Śrīmad-bhāgavatam 7.12.13-14
tolik úsilí na zaopatřování obživy, kolik je nezbytné — Śrīmad-bhāgavatam 7.14.5
yāvat-arthāḥ
kteří shromažďují pouze tolik, kolik potřebují pro život — Śrīmad-bhāgavatam 5.5.3
yāvat kara-aṅghri-ādikam
přesně podle rozměrů jejich příslušných nohou a rukou — Śrīmad-bhāgavatam 10.13.19
yāvat yaṣṭi-viṣāṇa-veṇu-dala-śik
nejen jako jejich těla, ale také přesně jako jejich trubky, flétny, hůlky, ranečky s jídlem a tak dále — Śrīmad-bhāgavatam 10.13.19
yāvat-gamam
jako prchal — Śrīmad-bhāgavatam 1.7.18
na yāvat
dříve než — Śrīmad-bhāgavatam 3.18.25, Śrīmad-bhāgavatam 4.11.34
yāvat na
aby ne — Śrīmad-bhāgavatam 4.17.10-11
yāvat-pramāṇa-vistāraḥ
stejně jako jeho šířka, tedy 100 000 yojanů (jeden yojan je 12,8 km) — Śrīmad-bhāgavatam 5.20.2
yāvat sattvam
jak jen mohl — Śrīmad-bhāgavatam 6.1.62
yāvat vatsapa
přesně jako pasáčkové — Śrīmad-bhāgavatam 10.13.19
yāvat vihāra-ādikam
přesně podle jejich vkusu a zálib — Śrīmad-bhāgavatam 10.13.19
yāvat
dokud — Bg. 1.21-22, Śrīmad-bhāgavatam 1.9.24, Śrīmad-bhāgavatam 1.13.15, Śrīmad-bhāgavatam 1.13.50, Śrīmad-bhāgavatam 1.16.8, Śrīmad-bhāgavatam 2.2.12, Śrīmad-bhāgavatam 2.2.14, Śrīmad-bhāgavatam 3.9.6, Śrīmad-bhāgavatam 3.9.9, Śrīmad-bhāgavatam 3.22.19, Śrīmad-bhāgavatam 3.28.18, Śrīmad-bhāgavatam 3.28.38, Śrīmad-bhāgavatam 3.29.25, Śrīmad-bhāgavatam 4.7.31, Śrīmad-bhāgavatam 4.23.12, Śrīmad-bhāgavatam 4.29.70, Śrīmad-bhāgavatam 4.29.76-77, Śrīmad-bhāgavatam 4.30.33, Śrīmad-bhāgavatam 5.1.30, Śrīmad-bhāgavatam 5.5.5, Śrīmad-bhāgavatam 5.5.5, Śrīmad-bhāgavatam 5.5.6, Śrīmad-bhāgavatam 5.11.4, Śrīmad-bhāgavatam 5.11.15, Śrīmad-bhāgavatam 5.11.16, Śrīmad-bhāgavatam 5.14.36, Śrīmad-bhāgavatam 5.16.25, Śrīmad-bhāgavatam 5.21.6, Śrīmad-bhāgavatam 5.21.6, Śrīmad-bhāgavatam 5.22.7, Śrīmad-bhāgavatam 6.16.7, Śrīmad-bhāgavatam 6.16.8, Śrīmad-bhāgavatam 7.2.47, Śrīmad-bhāgavatam 7.3.7, Śrīmad-bhāgavatam 7.5.50, Śrīmad-bhāgavatam 7.6.5, Śrīmad-bhāgavatam 7.7.9, Śrīmad-bhāgavatam 7.7.13, Śrīmad-bhāgavatam 7.12.10, Śrīmad-bhāgavatam 8.6.19, Śrīmad-bhāgavatam 8.16.44-45, Śrīmad-bhāgavatam 8.24.37, Śrīmad-bhāgavatam 9.6.37, Śrīmad-bhāgavatam 9.6.37, Śrīmad-bhāgavatam 10.1.22, Śrīmad-bhāgavatam 10.1.48, Śrīmad-bhāgavatam 10.4.22, Śrīmad-bhāgavatam 10.11.27, Śrī caitanya-caritāmṛta Ādi 13.26, Śrī caitanya-caritāmṛta Madhya 3.171, Śrī caitanya-caritāmṛta Madhya 3.176, Śrī caitanya-caritāmṛta Madhya 6.279, Śrī caitanya-caritāmṛta Madhya 7.12, Śrī caitanya-caritāmṛta Madhya 7.108, Śrī caitanya-caritāmṛta Madhya 7.112, Śrī caitanya-caritāmṛta Madhya 7.131-132, Śrī caitanya-caritāmṛta Madhya 8.69, Śrī caitanya-caritāmṛta Madhya 8.240, Śrī caitanya-caritāmṛta Madhya 9.101, Śrī caitanya-caritāmṛta Madhya 9.266, Śrī caitanya-caritāmṛta Madhya 11.241, Śrī caitanya-caritāmṛta Madhya 15.289, Śrī caitanya-caritāmṛta Madhya 17.99, Śrī caitanya-caritāmṛta Madhya 19.165, Śrī caitanya-caritāmṛta Madhya 19.176, Śrī caitanya-caritāmṛta Madhya 19.250, Śrī caitanya-caritāmṛta Madhya 20.80, Śrī caitanya-caritāmṛta Madhya 22.61, Śrī caitanya-caritāmṛta Antya 3.78-79, Śrī caitanya-caritāmṛta Antya 3.114-115, Śrī caitanya-caritāmṛta Antya 3.241, Śrī caitanya-caritāmṛta Antya 5.54, Śrī caitanya-caritāmṛta Antya 12.53
tak dlouho, dokud — Śrīmad-bhāgavatam 1.18.5, Śrīmad-bhāgavatam 7.15.45
do té doby — Śrīmad-bhāgavatam 1.19.21
minimum — Śrīmad-bhāgavatam 2.2.3
až po — Śrīmad-bhāgavatam 2.2.13
jako — Śrīmad-bhāgavatam 2.9.30, Śrīmad-bhāgavatam 4.8.29
když — Śrīmad-bhāgavatam 3.1.20
jak je možné — Śrīmad-bhāgavatam 3.5.49
jak jen bylo možné — Śrīmad-bhāgavatam 3.9.26, Śrīmad-bhāgavatam 10.1.52
dlouhý — Śrīmad-bhāgavatam 3.11.9
do — Śrīmad-bhāgavatam 3.11.23, Śrīmad-bhāgavatam 7.7.12
stejně jako — Śrīmad-bhāgavatam 4.16.14, Śrīmad-bhāgavatam 5.20.35
kolik — Śrīmad-bhāgavatam 4.26.6, Śrīmad-bhāgavatam 7.14.10
kam až — Śrīmad-bhāgavatam 5.16.1, Śrīmad-bhāgavatam 5.24.5, Śrīmad-bhāgavatam 5.24.5, Śrīmad-bhāgavatam 8.21.30, Śrīmad-bhāgavatam 8.21.30
celou — Śrīmad-bhāgavatam 5.16.19
tak vysoko, kam — Śrīmad-bhāgavatam 5.24.6
tolik co — Śrīmad-bhāgavatam 5.26.18
dokud. — Śrīmad-bhāgavatam 7.5.32, Śrī caitanya-caritāmṛta Madhya 22.53, Śrī caitanya-caritāmṛta Madhya 25.85
nakolik — Śrīmad-bhāgavatam 7.12.9, Śrīmad-bhāgavatam 7.14.8
tak dlouho — Śrīmad-bhāgavatam 7.15.32-33, Śrī caitanya-caritāmṛta Madhya 17.230
až do — Śrīmad-bhāgavatam 8.16.48
tolik, kolik — Śrīmad-bhāgavatam 8.19.27