Skip to main content

Synonyma

ananya-vṛttyā
neomylně — Śrīmad-bhāgavatam 4.7.38
kāla-vṛttyā
časem, jako bezprostřední příčina stvoření — Śrī caitanya-caritāmṛta Madhya 20.275
prāṇa-vṛttyā
holými životními nezbytnostmi — Śrīmad-bhāgavatam 5.18.10
sva-vṛttyā
vlastními prostředky — Śrīmad-bhāgavatam 7.14.15
vṛttyā
zaměstnání — Śrīmad-bhāgavatam 1.6.3
prostředky — Śrīmad-bhāgavatam 1.13.9
víra — Śrīmad-bhāgavatam 3.1.35
takovým zvykem — Śrīmad-bhāgavatam 3.3.3
vlivem — Śrīmad-bhāgavatam 3.5.26
interakce — Śrīmad-bhāgavatam 3.9.20
jejich úlohami — Śrīmad-bhāgavatam 3.26.14
se zaměstnáním — Śrīmad-bhāgavatam 7.11.32
yat-vṛttyā
zaměstnání, kterým — Śrīmad-bhāgavatam 3.6.33
śva-vṛttyā
činností psů — Śrīmad-bhāgavatam 7.11.18-20