Skip to main content

Synonyma

vīra-yūtha-agraṇīḥ
Bhīṣmadeva, nejpřednější ze všech válečníků — Śrīmad-bhāgavatam 9.22.20
vīra-gatim
na místa, jaká si bojovníci zasloužili — Śrīmad-bhāgavatam 1.7.13-14
para-vīra-hā
hubitel nepřátel — Śrīmad-bhāgavatam 1.7.29
který dobře věděl, jak porážet nepřátele — Śrīmad-bhāgavatam 9.1.26
ačkoliv dobře věděl, jak potrestat nepřítele — Śrīmad-bhāgavatam 9.2.8
Paraśurāma, který dovedl zabít hrdiny na straně nepřátel — Śrīmad-bhāgavatam 9.15.35-36
vīra-yaśaḥ-karebhyaḥ
kdo přináší slávu samotným hrdinům. — Śrīmad-bhāgavatam 4.17.36
vīra-kulam
třídu vznešených osobností (brāhmaṇy) — Śrīmad-bhāgavatam 5.9.17
loka-vīra-samitau
ve společnosti či uprostřed mnoha hrdinů tohoto světa — Śrīmad-bhāgavatam 9.10.6-7
mahā-vīra
Mahāvīra — Śrīmad-bhāgavatam 5.1.25
vīra-mardanaḥ
Bali Mahārāja, který dokázal přemoci i velké hrdiny — Śrīmad-bhāgavatam 8.11.10
vīra-mālābhiḥ
s girlandami hrdinů — Śrīmad-bhāgavatam 8.10.13-15
vīra-māninā
přestože se považuje za hrdinu. — Śrīmad-bhāgavatam 9.14.28
vīra-māninām
kteří se považovali za veliké hrdiny — Śrīmad-bhāgavatam 3.17.28
vīra-mātaram
matka jednoho kṣatriyského syna. — Śrīmad-bhāgavatam 9.14.40
vīra-mūrtiḥ
v podobě velkého hrdiny — Śrīmad-bhāgavatam 4.17.35
vīra-yūtha-pateḥ
vládce hrdinů — Śrīmad-bhāgavatam 5.2.18
vīra-patni
ó manželko hrdiny — Śrīmad-bhāgavatam 4.26.24
vīra-pravaraḥ
vůdce hrdinů — Śrīmad-bhāgavatam 4.23.13
vīra-suvaḥ
matky hrdiny — Śrīmad-bhāgavatam 4.9.50
vīra-sūḥ
matka velkých hrdinů — Śrīmad-bhāgavatam 4.28.20
vīra-vantam
otcem řádných synů — Śrīmad-bhāgavatam 9.16.35
vīra-vantaḥ
otci synů — Śrīmad-bhāgavatam 9.16.35
vīra-varam
velkého válečníka — Śrīmad-bhāgavatam 4.23.23
vīra-vareṇa
velký hrdina — Śrīmad-bhāgavatam 4.25.29
vīra-varya
nejlepší z válečníků — Śrīmad-bhāgavatam 4.21.48
vīra-vatīḥ
které mají manžely a syny — Śrīmad-bhāgavatam 6.18.53, Śrīmad-bhāgavatam 6.19.19-20
vīra-vrataḥ
syn jménem Vīravrata — Śrīmad-bhāgavatam 5.15.14-15
pevně odhodlaný — Śrīmad-bhāgavatam 5.17.2
vīra
ó hrdino — Śrīmad-bhāgavatam 1.7.39, Śrīmad-bhāgavatam 3.13.10, Śrīmad-bhāgavatam 3.14.16, Śrīmad-bhāgavatam 4.14.16, Śrīmad-bhāgavatam 4.14.22, Śrīmad-bhāgavatam 4.18.9-10, Śrīmad-bhāgavatam 4.20.13, Śrīmad-bhāgavatam 4.25.32, Śrīmad-bhāgavatam 5.11.9, Śrīmad-bhāgavatam 5.13.14, Śrīmad-bhāgavatam 7.2.34, Śrīmad-bhāgavatam 9.9.26-27, Śrīmad-bhāgavatam 9.9.28, Śrīmad-bhāgavatam 9.14.22, Śrīmad-bhāgavatam 9.20.13, Śrī caitanya-caritāmṛta Ādi 6.67
ó válečníku — Śrīmad-bhāgavatam 3.14.5
ó udatný králi — Śrīmad-bhāgavatam 3.21.56
ó statečný Viduro — Śrīmad-bhāgavatam 3.33.31
Vīrabhadry a ostatních Śivových následovníků — Śrīmad-bhāgavatam 4.7.17
můj drahý Viduro — Śrīmad-bhāgavatam 4.9.50
hrdinů — Śrīmad-bhāgavatam 4.10.18-19
Veny — Śrīmad-bhāgavatam 4.14.2
ó Viduro — Śrīmad-bhāgavatam 4.15.14
ó velký hrdino — Śrīmad-bhāgavatam 4.25.34, Śrīmad-bhāgavatam 4.27.24, Śrīmad-bhāgavatam 5.12.15, Śrīmad-bhāgavatam 6.11.18, Śrīmad-bhāgavatam 8.22.35, Śrīmad-bhāgavatam 9.10.15, Śrīmad-bhāgavatam 9.18.20-21
můj drahý hrdino — Śrīmad-bhāgavatam 4.25.41