Skip to main content

Synonyma

vāyu-agnibhyām
vzduchem a ohněm — Śrīmad-bhāgavatam 3.28.10
vāyu-arka-saṁyoga-vipākena
díky chemické reakci se vzduchem a slunečním světlem — Śrīmad-bhāgavatam 5.16.20-21
vāyu-bhojanāḥ
pouze dýchali neboli živili se vzduchem — Śrīmad-bhāgavatam 6.5.27-28
a živili se pouze vzduchem. — Śrīmad-bhāgavatam 7.4.22-23
vāyu-gati
rychlost větru — Śrī caitanya-caritāmṛta Antya 14.91
indra-vāyu-ādīn
na všechny polobohy, v čele s Pánem Indrou a Vāyuem — Śrīmad-bhāgavatam 8.5.19-20
pitta-vāyu-vyādhi
krevního tlaku z přebytku žluči a vzduchu — Śrī caitanya-caritāmṛta Antya 12.106
sa-vāyu
s vanoucím větrem — Śrīmad-bhāgavatam 10.8.37-39
vāyu-vaśāḥ
ovládané větrem — Śrīmad-bhāgavatam 5.23.3
vāyu-vege
rychlostí větru — Śrī caitanya-caritāmṛta Antya 14.87
vāyu-vegena
jedoucím rychlostí větru — Śrīmad-bhāgavatam 9.9.11
vāyu-vyādhi
nemoc způsobená narušením proudění vzduchu v těle — Śrī caitanya-caritāmṛta Ādi 17.7
vāyu
vzduch — Śrīmad-bhāgavatam 2.2.28, Śrīmad-bhāgavatam 3.8.31, Śrīmad-bhāgavatam 4.8.75, Śrīmad-bhāgavatam 4.23.5, Śrī caitanya-caritāmṛta Antya 15.47
složené ze vzduchu — Śrīmad-bhāgavatam 6.9.21
větrem — Śrīmad-bhāgavatam 7.5.43-44
vítr — Śrīmad-bhāgavatam 7.12.20, Śrī caitanya-caritāmṛta Antya 18.20
polobůh ovládající vzduch — Śrīmad-bhāgavatam 8.10.26
polobůh Vāyu — Śrīmad-bhāgavatam 8.11.42
śiva-vāyu
příznivé větry — Śrīmad-bhāgavatam 3.15.38
vāyu-ātmakam
zastoupený polobohem Vāyuem — Śrīmad-bhāgavatam 5.20.27
śītala-vāyu
chladný vánek — Śrī caitanya-caritāmṛta Madhya 13.203