Skip to main content

Synonyma

a-śarīra-vāk
hlas pocházející od někoho, jehož tělo nebylo vidět — Śrīmad-bhāgavatam 10.1.34
zvuková vibrace bez těla — Śrīmad-bhāgavatam 10.1.54
asaṁyata-vāk
bez vážnosti — Śrīmad-bhāgavatam 6.18.50
baddha-vāk
přestal mluvit — Śrīmad-bhāgavatam 1.15.43
deha-vāk-buddhi-jam
vykonávané tělem, slovy a inteligencí — Śrīmad-bhāgavatam 6.1.13-14
vāk-bāṇaiḥ
šípy ostrých slov — Śrīmad-bhāgavatam 4.9.29
vāk-devyā
bohyní učenosti — Śrī caitanya-caritāmṛta Ādi 16.3
vāk-manaḥ-gamya
v dosahu slov a mysli — Śrī caitanya-caritāmṛta Madhya 21.26
manaḥ-vāk
svou myslí a slovy — Śrīmad-bhāgavatam 9.18.47
tanu-vāk-manobhiḥ
tělem, slovy a myslí — Śrī caitanya-caritāmṛta Madhya 8.67
vāk-mayam
hlasu — Bg. 17.15
sarva-vāk-mayaḥ
zahrnující všechny védské mantryŚrīmad-bhāgavatam 9.14.48
mita-vāk
hovořící velmi pozorně, aby nemluvil nesmysly — Śrīmad-bhāgavatam 6.1.56-57
ramya-vāk
jejíž řeč je okouzlující — Śrī caitanya-caritāmṛta Madhya 23.87-91
satya-vāk
vždy pravdomluvný — Śrīmad-bhāgavatam 6.1.56-57
věrnosti svému slovu. — Śrīmad-bhāgavatam 8.22.29-30
vāk-sāyakaiḥ
šípy v podobě silných slov — Śrīmad-bhāgavatam 9.14.30
vāk-tantyām
v síti z védských hymnů — Śrīmad-bhāgavatam 1.13.42
tat-vāk
jeho slov — Śrīmad-bhāgavatam 7.13.20
vāk-vajrāḥ
jejichž slova jsou mocná jako blesk — Śrīmad-bhāgavatam 4.13.19-20
vāk
vytříbená mluva — Bg. 10.34
mluvou — Bg. 18.15
mluva — Bg. 18.51-53, Śrīmad-bhāgavatam 3.12.26
slovník — Śrīmad-bhāgavatam 1.5.11
řečí — Śrīmad-bhāgavatam 1.9.43
slova — Śrīmad-bhāgavatam 1.18.36, Śrīmad-bhāgavatam 2.10.34, Śrīmad-bhāgavatam 4.16.1, Śrīmad-bhāgavatam 4.22.55, Śrīmad-bhāgavatam 4.23.7
smysl pro mluvení — Śrīmad-bhāgavatam 2.5.31
vibrace — Śrīmad-bhāgavatam 2.10.19
orgán řeči — Śrīmad-bhāgavatam 3.26.13
slovy — Śrīmad-bhāgavatam 4.14.15, Śrīmad-bhāgavatam 7.15.64, Śrī caitanya-caritāmṛta Madhya 6.261, Śrī caitanya-caritāmṛta Antya 9.77
sladkými slovy — Śrīmad-bhāgavatam 4.20.35-36
Sarasvatī, bohyně učenosti — Śrīmad-bhāgavatam 4.25.28
řeč — Śrīmad-bhāgavatam 4.29.11
elegantní vyjadřování — Śrīmad-bhāgavatam 5.19.7
má slova — Śrīmad-bhāgavatam 6.11.24
řeči — Śrīmad-bhāgavatam 6.16.33
v mluvě — Śrīmad-bhāgavatam 7.11.28
slov — Śrīmad-bhāgavatam 7.15.8
hlas — Śrīmad-bhāgavatam 8.11.37
zvuková vibrace — Śrīmad-bhāgavatam 9.20.20