Skip to main content

Synonyma

viṣṇuḥ bhagavān
Pán Viṣṇu, Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 8.12.14
loka-īśaḥ viṣṇuḥ
polobůh Viṣṇu (nikoliv Osobnost Božství) — Śrīmad-bhāgavatam 3.6.22
mahā-viṣṇuḥ
Mahā-Viṣṇu, původce činné příčiny — Śrī caitanya-caritāmṛta Ādi 1.12
Mahā-Viṣṇu, sídlo bezprostřední příčiny — Śrī caitanya-caritāmṛta Ādi 6.4
viṣṇuḥ mahān
Nejvyšší Pán, Mahā-Viṣṇu — Śrī caitanya-caritāmṛta Ādi 5.71
Nejvyšší Pán Mahā-Viṣṇu — Śrī caitanya-caritāmṛta Madhya 20.281, Śrī caitanya-caritāmṛta Madhya 21.41
viṣṇuḥ
Nejvyšší Pán — Bg. 10.21, Śrīmad-bhāgavatam 4.1.4
Pán — Śrīmad-bhāgavatam 3.8.15
Pán Viṣṇu — Śrīmad-bhāgavatam 3.26.67, Śrīmad-bhāgavatam 4.14.26-27, Śrīmad-bhāgavatam 4.22.8, Śrīmad-bhāgavatam 6.8.20, Śrīmad-bhāgavatam 6.19.1, Śrīmad-bhāgavatam 7.10.61, Śrīmad-bhāgavatam 8.7.11, Śrīmad-bhāgavatam 8.8.41-46, Śrīmad-bhāgavatam 8.19.8, Śrīmad-bhāgavatam 8.19.30, Śrīmad-bhāgavatam 10.3.24, Śrīmad-bhāgavatam 10.6.22-23, Śrī caitanya-caritāmṛta Madhya 8.58, Śrī caitanya-caritāmṛta Madhya 20.145, Śrī caitanya-caritāmṛta Madhya 22.113
Viṣṇu. — Śrīmad-bhāgavatam 4.6.40
Pán Viṣṇu, Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 5.15.16, Śrīmad-bhāgavatam 7.2.11, Śrīmad-bhāgavatam 7.10.62
samotný Pán Viṣṇu — Śrīmad-bhāgavatam 8.13.6
Pán Viṣṇu ve své inkarnaci kance — Śrīmad-bhāgavatam 8.19.6
je Pán Viṣṇu, Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 8.20.11
On je samotný Pán Viṣṇu — Śrīmad-bhāgavatam 8.21.10
Pán Viṣṇu, Nejvyšší Pán — Śrīmad-bhāgavatam 10.3.7-8
je Pán Viṣṇu — Śrīmad-bhāgavatam 10.4.39
všeprostupující — Śrīmad-bhāgavatam 10.10.30-31
Viṣṇu — Śrī caitanya-caritāmṛta Ādi 1.11, Śrī caitanya-caritāmṛta Ādi 5.109