Skip to main content

Synonyma

viṣaya-abhilāṣaḥ
touha po hmotném smyslovém požitku — Śrīmad-bhāgavatam 5.7.11
viṣaya-artānām
které si chtějí užívat hmotného světa — Śrīmad-bhāgavatam 8.5.47
avagata-viṣaya-vaitathyaḥ
vědom si zbytečnosti hmotného smyslového požitku — Śrīmad-bhāgavatam 5.14.10
viṣaya-bhoga
připoutanost k hmotným věcem — Śrī caitanya-caritāmṛta Madhya 20.90-91
hmotný požitek — Śrī caitanya-caritāmṛta Antya 14.47
ku-viṣaya-bhoga
požitek z hříšného materialistického života — Śrī caitanya-caritāmṛta Madhya 20.93
viṣaya bhoga
hmotný požitek — Śrī caitanya-caritāmṛta Antya 8.66
viṣaya bhuñjāite
vést k tomu, abych si užíval hmotného štěstí. — Śrī caitanya-caritāmṛta Antya 13.14
viṣaya chāḍiyā
poté, co se vzdal zapletení do hmotných činností. — Śrī caitanya-caritāmṛta Madhya 25.194
viṣaya dibe
měl být dosazen na své místo. — Śrī caitanya-caritāmṛta Antya 9.112
viṣaya diyā
dávající postavení — Śrī caitanya-caritāmṛta Antya 9.133
ghucāha viṣaya
nechť jsem zbaven všeho toho hmotného bohatství — Śrī caitanya-caritāmṛta Antya 9.139
viṣaya-grahaṇa
přijímání smyslových objektů — Śrī caitanya-caritāmṛta Antya 2.118
viṣaya-kūpa haite
ze studny hmotného požitku — Śrī caitanya-caritāmṛta Madhya 19.49
mote viṣaya nā haya
už se o hmotné bohatství nezajímám. — Śrī caitanya-caritāmṛta Antya 9.139
hena viṣaya
tak pokleslého postavení hmotného požitku — Śrī caitanya-caritāmṛta Antya 6.200
viṣaya-jātīya
ve vztahu k objektu — Śrī caitanya-caritāmṛta Ādi 4.133
kare rāja-viṣaya
slouží vládě — Śrī caitanya-caritāmṛta Antya 9.88
viṣaya kariyā
pracující s penězi — Śrī caitanya-caritāmṛta Antya 9.123
viṣaya-ātma-keṣu
kteří příliš propadli smyslovému požitku — Śrīmad-bhāgavatam 7.6.17-18
ku-viṣaya
odporných objektů k uspokojování smyslů — Śrī caitanya-caritāmṛta Madhya 1.198
ku-viṣaya-kūpe
do studny hmotného požitku — Śrī caitanya-caritāmṛta Madhya 20.99
viṣaya lāgi'
pro hmotný zisk — Śrī caitanya-caritāmṛta Antya 9.69
viṣaya-lālasaḥ
štěstí v předmětech smyslového vnímání — Śrīmad-bhāgavatam 4.7.44
mahā-viṣaya
rozsáhlé hmotné činnosti — Śrī caitanya-caritāmṛta Antya 9.141
prīti-viṣaya-ānande
v radosti objektu lásky — Śrī caitanya-caritāmṛta Ādi 4.199
prīti-viṣaya
objektu lásky — Śrī caitanya-caritāmṛta Ādi 4.200-201
viṣaya pāṭhāila
poslal peníze. — Śrī caitanya-caritāmṛta Antya 9.71
viṣaya-roga
nemoc hmotné připoutanosti — Śrī caitanya-caritāmṛta Madhya 20.90-91
hmotné nemoci. — Śrī caitanya-caritāmṛta Madhya 20.93
rāja-viṣaya
službu vládě — Śrī caitanya-caritāmṛta Antya 9.33
ve vládní službě — Śrī caitanya-caritāmṛta Antya 9.61
rājya-viṣaya
královské bohatství — Śrī caitanya-caritāmṛta Antya 9.109
viṣaya-sukha
hmotného štěstí — Śrīmad-bhāgavatam 6.9.39
hmotné štěstí — Śrī caitanya-caritāmṛta Madhya 22.38, Śrī caitanya-caritāmṛta Antya 6.134
viṣaya-taraṅga
materialistický způsob života — Śrī caitanya-caritāmṛta Madhya 7.129
viṣaya-taraṅge
ve vlnách materialistického života. — Śrī caitanya-caritāmṛta Madhya 7.126
viṣaya-tyāga
zříkání se hmotných styků — Śrī caitanya-caritāmṛta Antya 1.201
viṣaya-tyāgera
zanechání hmotných činností — Śrī caitanya-caritāmṛta Madhya 19.4
viṣaya-tīkṣṇatām
ostrá bolest hmotného požitku — Śrīmad-bhāgavatam 6.5.41