Skip to main content

Synonyma

viśuddha-bhāvena
s čistou, neposkvrněnou myslí — Śrīmad-bhāgavatam 5.3.2
viśuddha-cetasaḥ
ten, jehož mysl je očištěna — Śrīmad-bhāgavatam 1.5.25
viśuddha-sattva-dhiṣṇyāya
Jenž neustále setrvává v transcendentálním sídle — Śrīmad-bhāgavatam 6.5.27-28
viśuddha-prema-lakṣaṇa
příznaky čisté lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 20.61
viśuddha-prema
čisté transcendentální lásky — Śrī caitanya-caritāmṛta Madhya 8.181
čistá láska ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 20.62
viśuddha-sattva
čistá existence — Śrī caitanya-caritāmṛta Ādi 5.48
transcendentálního čistého dobra — Śrī caitanya-caritāmṛta Madhya 21.103
viśuddha-sattvam
neznečištěný kvalitami hmotné přírody — Śrīmad-bhāgavatam 5.20.40
viśuddha-sattvasya
Bharaty Mahārāje, který byl dokonale očištěn — Śrīmad-bhāgavatam 5.7.7
viśuddha-sattvāya
Tobě, který jsi prostý všech hmotných vlivů — Śrīmad-bhāgavatam 4.30.24
viśuddha-ātmā
očištěná duše — Bg. 5.7
viśuddha
očištěni — Śrīmad-bhāgavatam 1.15.47-48
očistil — Śrīmad-bhāgavatam 4.12.17
velice čisté — Śrīmad-bhāgavatam 4.12.52
neznečištěná — Śrīmad-bhāgavatam 4.21.34
čistý — Śrīmad-bhāgavatam 4.22.38
čisté — Śrīmad-bhāgavatam 4.28.41, Śrīmad-bhāgavatam 5.6.16, Śrī caitanya-caritāmṛta Ādi 17.292
čistá — Śrīmad-bhāgavatam 4.30.41, Śrī caitanya-caritāmṛta Ādi 4.162
transcendentálním — Śrīmad-bhāgavatam 5.9.9-10
očištěnou — Śrīmad-bhāgavatam 5.15.12
transcendentálně čisté, neznečištěné hmotnou přírodou — Śrīmad-bhāgavatam 5.19.4
očištěná — Śrīmad-bhāgavatam 5.26.38
transcendentální — Śrīmad-bhāgavatam 9.5.6, Śrī caitanya-caritāmṛta Madhya 8.214, Śrī caitanya-caritāmṛta Madhya 15.139
čisté. — Śrī caitanya-caritāmṛta Ādi 5.24
prostá veškerého hmotného znečištění. — Śrī caitanya-caritāmṛta Ādi 5.41
duchovně očištěný — Śrī caitanya-caritāmṛta Ādi 7.98, Śrī caitanya-caritāmṛta Madhya 24.37
ryzí — Śrī caitanya-caritāmṛta Ādi 14.90
ničím nedotčené — Śrī caitanya-caritāmṛta Madhya 14.165
duchovně očištěné — Śrī caitanya-caritāmṛta Antya 3.197