Skip to main content

Synonyma

vismitā abhavat
byly ohromené. — Śrīmad-bhāgavatam 10.9.17
vismita-dhiyaḥ
jejichž mysli byly ohromeny údivem — Śrīmad-bhāgavatam 6.3.34
vismita ha-ilā
užasli — Śrī caitanya-caritāmṛta Madhya 4.16
vismita hañā
žasnoucí — Śrī caitanya-caritāmṛta Madhya 15.224, Śrī caitanya-caritāmṛta Madhya 24.314
překvapený — Śrī caitanya-caritāmṛta Madhya 21.61
hañā vismita
žasnoucí. — Śrī caitanya-caritāmṛta Antya 6.71
vismita-manāḥ
ohromený — Śrīmad-bhāgavatam 7.1.14-15
vismita-mānasā
velice překvapená — Śrīmad-bhāgavatam 9.24.33
su-vismitā
a také užaslá při pohledu na tak neobyčejné dítě. — Śrīmad-bhāgavatam 10.3.23
udivená. — Śrīmad-bhāgavatam 10.7.37
vismita
ohromená — Śrīmad-bhāgavatam 7.2.58
užaslá — Śrī caitanya-caritāmṛta Ādi 14.30, Śrī caitanya-caritāmṛta Madhya 8.284, Śrī caitanya-caritāmṛta Madhya 9.288, Śrī caitanya-caritāmṛta Antya 11.52, Śrī caitanya-caritāmṛta Antya 16.107
užaslé — Śrī caitanya-caritāmṛta Ādi 14.47
udivený. — Śrī caitanya-caritāmṛta Ādi 14.91
užaslí — Śrī caitanya-caritāmṛta Ādi 14.92, Śrī caitanya-caritāmṛta Antya 6.210, Śrī caitanya-caritāmṛta Antya 19.29
ohromený — Śrī caitanya-caritāmṛta Ādi 16.42
užaslý — Śrī caitanya-caritāmṛta Ādi 16.87, Śrī caitanya-caritāmṛta Madhya 4.137, Śrī caitanya-caritāmṛta Madhya 6.183, Śrī caitanya-caritāmṛta Madhya 17.171, Śrī caitanya-caritāmṛta Madhya 17.225, Śrī caitanya-caritāmṛta Madhya 21.24
užaslý. — Śrī caitanya-caritāmṛta Ādi 16.91, Śrī caitanya-caritāmṛta Madhya 9.273, Śrī caitanya-caritāmṛta Antya 6.45
užaslí. — Śrī caitanya-caritāmṛta Ādi 17.81, Śrī caitanya-caritāmṛta Madhya 4.51
ohromený. — Śrī caitanya-caritāmṛta Madhya 1.109, Śrī caitanya-caritāmṛta Madhya 11.50
překvapený — Śrī caitanya-caritāmṛta Madhya 1.168, Śrī caitanya-caritāmṛta Madhya 6.6
překvapení. — Śrī caitanya-caritāmṛta Madhya 5.110
udivený — Śrī caitanya-caritāmṛta Antya 14.103
vismitā
užaslá — Śrīmad-bhāgavatam 8.18.11, Śrī caitanya-caritāmṛta Ādi 14.75
udivená — Śrīmad-bhāgavatam 10.7.19