Skip to main content

Synonyma

baḍa vismaya
velký div. — Śrī caitanya-caritāmṛta Madhya 2.90
vismaya ha-ilā
bylo překvapení. — Śrī caitanya-caritāmṛta Antya 1.68
divili se. — Śrī caitanya-caritāmṛta Antya 2.152
byl údiv — Śrī caitanya-caritāmṛta Antya 14.74
vismaya ha-ila
bylo překvapení. — Śrī caitanya-caritāmṛta Antya 2.161
vismaya haila mana
byl údiv v jeho mysli — Śrī caitanya-caritāmṛta Madhya 7.142
vismaya haila
byly užaslé — Śrī caitanya-caritāmṛta Madhya 18.6
byl údiv — Śrī caitanya-caritāmṛta Madhya 19.68
hañā vismaya
jsa překvapen — Śrī caitanya-caritāmṛta Madhya 16.174
žasnoucí — Śrī caitanya-caritāmṛta Madhya 17.161
ki ihā vismaya
co je tu s podivem — Śrī caitanya-caritāmṛta Antya 14.15
vismaya jñāna
údiv. — Śrī caitanya-caritāmṛta Madhya 17.83
nā karaha vismaya
nediv se — Śrī caitanya-caritāmṛta Madhya 15.232
ki vismaya
co je divného — Śrī caitanya-caritāmṛta Antya 3.266
sa-vismaya
s úžasem — Śrī caitanya-caritāmṛta Ādi 13.101
vismaya-utphulla-vilocanaḥ
s očima žasnoucíma při pohledu na půvabné zjevení Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 10.3.11
vigata-vismayā
zbavená údivu. — Śrīmad-bhāgavatam 6.17.36
vismaya-āviṣṭaḥ
naplněn úžasem — Bg. 11.14
vismaya
úžasného. — Śrī caitanya-caritāmṛta Ādi 7.127, Śrī caitanya-caritāmṛta Madhya 19.132
údiv — Śrī caitanya-caritāmṛta Ādi 14.8, Śrī caitanya-caritāmṛta Madhya 6.184, Śrī caitanya-caritāmṛta Madhya 9.66, Śrī caitanya-caritāmṛta Madhya 16.185
úžasné — Śrī caitanya-caritāmṛta Madhya 2.79, Śrī caitanya-caritāmṛta Madhya 17.215
údiv. — Śrī caitanya-caritāmṛta Madhya 6.19
užaslí. — Śrī caitanya-caritāmṛta Madhya 9.62
úžas — Śrī caitanya-caritāmṛta Madhya 12.13, Śrī caitanya-caritāmṛta Madhya 13.56, Śrī caitanya-caritāmṛta Madhya 20.169, Śrī caitanya-caritāmṛta Antya 5.129
udivení. — Śrī caitanya-caritāmṛta Madhya 13.62
užaslá — Śrī caitanya-caritāmṛta Madhya 15.297
ānanda-vismaya
transcendentální blaženost a úžas. — Śrī caitanya-caritāmṛta Antya 1.121